________________
ॐ अईनमः महोपाध्याय श्रीमद् देवचन्द्रमहाराज अने
तत्कृतपुस्तको.
शानदर्शनधारित्र-व्यक्तरूपाय योगिने श्रीमते देवचन्द्राय, संयताय नमोनमः द्रव्यानुयोगगीतार्थी, व्रताचारप्रमालकः देवचन्द्रसमः साधु, रर्वाचीनो न दृश्यते. ॥४॥ वाचकस्य पहारागी, सर्वनोपकारकः संपति यस्य सद्ग्रन्यै, स्तत्त्वबोधः प्रजायते ॥५॥ आत्मोद्गारामृतं यस्य, स्तवनेषु प्रहश्यते त्रिविधतापतप्तानां,-पूर्णशान्तिप्रदायकम् आनन्दघनगीतार्थ-पदस्तवनपूजकः गच्छेखरतरेतस्य, समाकोऽपिनयोगिराट् ॥७॥ मात्मशमामृतस्वादी, शास्त्रोद्यानविहारवान् यस्कृतशाखपायोधौ, स्नानंकुर्वन्ति सज्जनाः ॥८॥ सिदान्तपारहवा यो, गुणानुरागिशेखरः माध्यस्थ्यंयस्यसचिते, तस्मै नित्यं नमोनमः ॥९॥ गुर्जरोयाच सोराष्ट्र, मेदपाटेच मालवे, लाटदेशेच पञ्जावे, मरुदेशे स्वपादतः ॥१०॥ विहारामकृतानके, लोकानां बोघहेतवे शानिने देवचन्द्राय, पूर्णप्रेम्णा नमोनमः ॥११॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com