________________
संख्या ५ ]
मलार में महेश्वर
मल्लार ( जिला बिलासपुर, सी० पी० में प्राप्त महाशिवगुप्त बालार्जुन का ताम्र - लेख ।
मुद्रा -- त्रिशूलयुक्त समासीन वृषभ । लिपि -- सम्पुट शिखा ।
ॐ स्वस्त्य शिप क्षितीशविद्याभ्यासविशेषा सादितमहनीयविनय सम्पत सम्पादितसकलविजिगीषुगुणो गुणवत्समातरोर्यज्ञा प्रभाव संभावित महाभ्युदयः कार्तिकेय इव कृत्तिवाससो राज्ञः श्रीहर्षदेवस्य सूनुः सोमवंशसम्भवः परममाहेश्वर मातापितृपादानुध्यात श्रीमहाशिव गुप्तराजः कुशली । तरङन्शक भोगीय कैलासपुर ग्रामे ब्राह्मणान सम्पूज्य सप्रधानान् प्रतिवासिनो यथाकालाध्यासिनस्समाहर्तृसन्निधातृ सप्रमुखानार्धकारिणः सकरणानन्यश्चास्मत्पादोपजीविनः सर्वराजपुरुषान् समाज्ञापयति विदितमस्तु भवतां यथास्माभिरयं ग्रामः सनिधिः सेोपनिधिः सदृशापराधः सर्वकरसमेतः सर्वपीड़ावर्जितः प्रतिनिषिद्ध चाटभट
DARS
[ एक सुन्दर मूर्ति का सर ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
४६९
[कुबेर की मूर्ति ]
प्रवेशतया । तरडन्शक प्रतिष्ठित कोरदेव भोम्पाल ककारित विहारिका निवासी चतुर्दशाय्यभिक्षुसंघाय श्री भास्करव मातुलविज्ञतया ताम्रशासनेन चन्द्रार्कसमकालं मातापित्रोरात्मनश्च पुण्याभिवृद्धये पाढामावास्या सूर्यग्रहोपरागे उदकपूर्व प्रतिपादित इत्यतश्च विधेयतया समुचितभोगभागादिकमुपनयद्भिर्भवद्भिः सुखं प्रतिवस्तव्यमिति । भाविनश्च भूमिपालानुद्दिश्येदमभिधीयते—
भूमिप्रदादिवि ललन्ति पतन्ति हन्त हृत्वा महीं नृपंनयो नरके नृशंसाः एतद्वयं परिकलय्य चलाञ्च लक्ष्मीमातुस्तथा कुरुत यद्भवतामभीष्टम श्रपि च ।
रक्षापालन यस्तावत् फले मुगतिदुर्गती । को नाम स्वर्गमुत्सृज्य नरकं प्रतिपद्यते ।। व्यासगीतांश्चात्र श्लोकानुदाहरन्तिअग्नेरपत्यं प्रथमं सुवर्ण
भूवैष्णवी सूर्यसुताश्च गावः ।
www.umaragyanbhandar.com