SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ समरसिंह सूरि के पट्टधर देवगुप्तसूरि द्वारा प्रतिष्ठा करवाई थी, विद्यमान है। जो इस प्रकार है तदङ्गभूर्भावविभूषितान्त: सारङ्ग साधु प्रथितप्रतापः । आजन्म यस्याभवदाप्तशोभः सुवर्णधारा बिरुद प्रवाहः ॥ श्री साहणः साहिनुपाधिपानां सदापि सन्मानपदं बभूव । देवालयं देवगिरौ जिनानामकारयद् यो गिरिशृङ्गतुङ्गम् ॥ बन्धुस्तृतीयो जगती जनेन सुगीत कीर्तिः समरः सुचेताः । शत्रुञ्जयोद्धार विधि विधाय जगाम कीर्ति भरताधिकान्यः । य पाण्डुदेशाधिपमोचनेन गतः परांख्यातिमतीव शुद्धाम् ॥ महम्मदे योगिनीपीठनाथे तत्प्रौढतायाः किमु वर्णनं स्यात् । सुरत्नकुक्षि समरश्रिय सा यहुद्भवाः षट् तनुजा जगत्याम् । साल्हाभिधः श्रीसहितो हित स्तेष्वादिमोऽपि प्रथितोऽद्वितीयः॥ देवालयैर्देव-गुरुप्रयोगाद् द्विवाणसंख्यैर्महिमानमाप । सत्याभिधः सिद्धगिरौ सुयात्रां विधाय सङ्घाधिपतेर्द्वितीयम् ॥ यो योगिनीपीठनृपस्य मान्यः सडङ्गरस्त्यागधनस्तृतीयः । जीर्णोद्धृतेर्धर्मकरश्चतुर्थः श्री सालिगः शूरशिरोमणिश्च ॥ श्री स्वर्णपालः सुयशोविशालश्चतुष्कयुग्मप्रमितैरमोघेः । सुरालयैः सोऽपि जगाम तीर्थ शत्रुञ्जय यात्रिकलोकयुक्तः । स सजन सज्जनसिंह साधुः शत्रुञ्जये तीर्थपदं चकार । योदयान्धि संख्ये समये जगत्या जीवस्य हेतुः समभूजनानाम् ॥10 उपर्युक्त वि० सं० १३७१ के शिलालेखों में बतलाई हुई समरसिंह पंशावली और प्रस्तुत प्रशस्ति में दी हुई वंशावली में अन्तर है तथापि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035229
Book TitleSamarsinh
Original Sutra AuthorN/A
AuthorGyansundar
PublisherJain Aetihasik Gyanbhandar
Publication Year1931
Total Pages294
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy