SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४८ रेवती-दान-समालोचना mmmmmmmmwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwmmmmmmmm किञ्चति-न केवलं वृत्तिकारस्थाशयोऽनुमानगम्योऽपि तु स्थलान्तरे स्पष्टोल्लिखितोऽपि वर्तते । स्थानाङ्गेति-स्थानाङ्गाभिधतृतीयाङ्गसूत्रस्य नवमे स्थाने टीकायां-वृत्तौ अनेनैवेतिभगवतीसूत्रवृत्तिकारेणैव श्रीमदभयदेवसूरिणा । स्पष्ट स्पष्टतया । फलाथै इति-कुक्कुटमांसादिशब्दानां फलार्थवाचकत्वं न तु मांसार्थवाचकत्वमिति । निजाशयः-स्वाभिप्रायः दर्शितः व्यक्तीकृतः । तथाहि___ततो गच्छ त्वं नगरमध्ये, तत्र रेवत्यभिधानया गृहपतिपल्या मदर्थ द्वे कूष्माण्डफलशरीरे उपस्कृते, न च ताभ्यां प्रयोजनं, तथाऽन्यदस्ति तद्गृहे परिवासितं मार्जाराभिधानस्य वायोनिवृत्तिकारकं कुक्कुटमांसकं बीजपूरक-कटाहमित्यर्थः, तदाहर, तेन नः प्रयोजनमिति-स्थानाङ्गसूत्रे नवमस्थाने सू० ६९१, पृ० ४५६-४५७ अतः-अस्मात्कारणात् । अत्र-भगवती-टीकायाम् । पुनःभूयः । नेरितः-न प्रतिपादितः। स्थानाङ्गटीकाया पूर्वनिर्मितत्वात्तत्र स्पष्टतया निवेदितत्वान्नात्र पुनरुक्तम् । तत एवात्रानुसन्धेयमिति तदाशयः अथोक्तशब्दानां वनस्पत्यर्थः साध्यतेएतेषामथ शब्दानां, वाचकत्वे वनस्पतेः । प्रमाणानि प्रदश्यन्ते, स्वपरशास्त्रयोः स्फुटम् ॥३४॥ एतेषामितिः--अथशब्द आनन्तर्यार्थकः । मांसार्थनिरूपकाद्यपक्षखंडनानन्तरं प्रकृतशब्दानां वनस्पत्यर्थकत्वं साध्यते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035225
Book TitleRevati Dan Samalochna
Original Sutra AuthorN/A
AuthorRatnachandra Maharaj
PublisherShwetambar Sthanakwasi Jain Vir Mandal
Publication Year1935
Total Pages112
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy