________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान R] ........ मूलं [३३] / गाथा [१] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [३३] गाथा
कल्प.सबो-(सुगंधवरगंधिए) सुगन्धा:-सुरभयो ये वरगन्धा:-प्रधानचूर्णानि तेषां गन्धो यत्र तत् तथा तस्मिन् , पुनःबास च्या० २ किंवि० ? (गंधवधिभूए) गन्धवर्तिः-गन्धद्रव्यगुटिका तत्सदृशेऽतिसुगन्धे इत्यर्थः, एतादृशे वासभवने, अथानीयवर्णन
कातिंसि तस्मिन् (तारिसगंसि)तादृशे-वक्तुं अशक्यखरूपे महाभाग्यवतां योग्ये (सयणिज्जंसि)शय-IN ॥ ३७॥
नीये, पल्यके इत्यर्थः, इदं विशेष्यं, किंविशिष्टे?-(सालिंगणवट्टिए) सालिङ्गनवर्तिके-आलिङ्गनवर्तिका
नाम शरीरप्रमाणं दीर्घ गण्डोपधानं तया सहिते, पुनः किंवि०? (उभओ) उभयतः-शिरोऽन्तपादान्तयोः। HO (पिब्बोअणे) उच्छीर्षके यत्र तत्तथा तस्मिन् , पुनः किंवि०? (उभओ उन्नए) यत उभयत उच्छीषेकयुक्ते
अत एव उभयत उन्नते, पुनः किंवि०? (मज्झे णयगंभीरे) तत एव मध्ये मते गम्भीरे च, पुन: किंवि०१| (गंगापुलिणवालुआउद्दालसालिसए) तत्र 'उद्दाल'त्ति उद्दालेन-पादविन्यासे अधोगमनेन गङ्गातटवालुकासदृशे, अयमर्थः-यथा गङ्गापुलिनवालुका पादे मुक्त अधो ब्रजति तथा अतिकोमलवात् स पल्यकोऽपीति ज्ञेयं, पुनः किंवि०?(उवचिअत्ति)परिकर्मितं (खोमिअत्ति) क्षोम-अतसीमयं (दुगुल्लपट्टत्ति) दुकूलं-वस्त्रं तस्य
यः पट्टो-युगलापेक्षया एकपः तेन (पडिच्छन्ने ) आच्छादिते, पुनः किंवि०? (सुविरइअरयत्ताणे) सुष्टु । २५ शविरचितं रजखाणं-अपरिभोगावस्थायां आच्छादनं यत्र तस्मिन् , पुनः किंवि०१ (रसंसुअसंवुडे) रक्तांशु- ॥३७ ।। केन-मशकगृहाभिधानेन रक्तवस्त्रेणाच्छादिते तथा (सुरम्मे) अतिरमणीये, पुनः किंवि०? (आइणगरूअ-8 बूरनवणीअतूलतुल्लफासे) आजिनक-परिकर्मितं चर्म रूतं-कर्पासपक्ष्म बूरो-वनस्पतिविशेषः नवनीतं-म्रक्षणं | २८
दीप
अनुक्रम [३५]
-99