________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [२] ......... मूलं [३३] / गाथा [१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [३३] गाथा
त्साए साहरिए) कुक्षौ गर्भतया मुक्तः (तं रयणिं च णं) तस्यां रजन्यां (सा तिसंला खत्तिआणी) वासगृहशसा त्रिशला क्षत्रियाणी (तसि) तस्मिन् (तारिसगंसि) तादृशे-वक्तुं अशक्यस्वरूपे महाभाग्यवतां योग्ये यनीयवणेनं (वासघरंसि) वासगृहे, शयनमन्दिरे इत्यर्थः, किंविशिष्टे वासगृहे ? अन्भितरओ सचित्तकम्मे ) मध्ये सू. ३३ चित्रकर्मरमणीये, पुनः किंवि०? (बाहिरओ) बाघभागे (दुमिअ) सुधादिना धवलिते (घ४) कोमलपाषाणादिना घृष्टे, अत एव (मढे) सुकोमले, पुनः किंवि०१-(विचित्तउल्लोअचिल्लिअसले) विचित्रो-विविधचि-IN
कलित उल्लोक-उपरिभागो यत्र तत्तथा (चिल्लिअ) देदीप्यमानः (तलः) अधोभागो यत्र तत्तथा ततः कर्मधारये विचित्रोल्लोकचिल्लिअतले, पुनः किंवि० १ (मणिरयणपणासिअंधयारे) मणिरत्नप्रणाशितान्धकारे, पुन: किंवि० (बहुसमत्ति) अत्यन्तं सम:-अविषमः पञ्चवर्णमणिनिषद्धत्वात् (सुविभत्तत्ति) सुविभक्का-विवि|धस्वस्तिकादिरचनामनोहर: एवंविधो (भूमिभागे) भूमिभागो यत्र तस्मिन, पुनः किंवि०१ (पंचवन्नसरससुरहिमुकपुष्फपुंजोवयारकलिए ) पश्चवर्णेन सरसेन सुरभिणा 'मुक्क'त्ति इतस्ततो विक्षिप्तेन ईदृशेन पुष्पपुञ्जलक्षणेन उपचारेण-पूजया कलिते, पुनः किंचि०१(कालागुरुत्ति) कृष्णागरु प्रसिद्धं (पवरकुंदुरुक्कत्ति) विशिष्ट चीडाभिधानो गन्धद्रव्यविशेषः (तुरुकत्ति) तुरुष्क-सिल्हकाभिधानं सुगन्धद्रव्यं (डझंतधूवत्ति) दह्यमानो
धूपो-दशाङ्गादिरनेकसुगन्धद्रव्यसंयोगसमुद्भूतः एतेषां वस्तूनां सम्बन्धी यो (मघमघंतत्ति) मघमघायमानोऽपतिशयेन गन्धवान् (गंधुद्धआभिरामे) उद्भूत:-प्रकटीभूतः एवंविधो यो गन्धस्तेनाभिरामे, पुनः किंवि• I
दीप
अनुक्रम [३५]
शल्प.पु.
For
F
lutelu
-987