________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [२] .......... मूलं [३०] / गाथा [१] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [३०] गाथा
कल्प.सुबोव्या०२ ॥३६॥
च सत्येवंविधो व्यपदेशः सिद्धान्तेऽपि दृश्यते, तथाहि-'तहिं देवा वंतरिआ, वरतरुणीगीअवाइअरवेणं । निचं मुहिअपमुइया, गयंपि कालं न याति ॥१॥ इत्यादि, तथा च 'साहरिज्जमाणेचि जाणइ' (३९९ सू०) इत्याचाराङ्गोक्तेन विरोधोऽपि न स्यात् , इति मन्तव्यम् ॥ (३०)॥
(जं रयणि च णं) यस्यां च रात्री (समणे भगवं महावीरे ) श्रमणो भगवान् महावीरः ( देवाणंदाए माहणीए) देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए ) जालंधरसगोत्रायाः ( कुच्छिओ ) कुक्षितः (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः (वासिहसगुत्ताए ) वाशिष्टगोत्रायाः (कुञ्छिसि गन्भत्ताए साहरिए) कुक्षी गौतया मुक्तः (तं रयणि च णं) तस्यां एव रात्री (सा देवाणंदा माहणी) सा देवानन्दा ब्राह्मणी (सयणिजंसि) शय्यायां (मुत्तजागरा) सुप्तजागरा (ओहीरमाणी ओहीरमाणी) अल्पनिद्रां कुर्वती (इमे एयारूवे उराले) इमान् एतद्रूपान् प्रशस्तान् (जाव चउद्दस महामुमिणे) यावत् चतुर्दश महाखमान् (तिसलाए खत्तिआणीए हडे पासित्ता णं पडिबुद्धा) त्रिशलया क्षत्रियाण्या हता इति दृष्ट्वा जागरिता, (तंजहा) तद्यथा (गयवसह गाहा) 'गयवसह' इति गाथाऽत्र वाच्या ॥ (३१)॥
(जं रयणि च णं) यस्यां च रात्री (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (देवाणंदाए माहणीए) देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए) जालन्धरसगोत्रायाः (कुच्छिओ) कुक्षितः (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः (वासिहसगुत्ताए) वाशिष्टसगोत्रायाः (कुञ्छिसि गन्भ
839999900090930angrass
दीप
अनुक्रम [३१]
-97