________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [२] .......... मूलं [२९] | गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
|
प्रत सूत्रांक [२९] गाथा ||१..||
अकुंडग्गामे नयरे ) क्षत्रियकुण्डग्रामे नगरे (नायाणं खत्तिआणं ) ज्ञातजातीयानां क्षत्रियाणां (सिद्धत्थस्स संहरणदखत्तियस्स) सिद्धार्थस्य क्षत्रियस्य ( कासवगुत्तस्स) काश्यपगोत्रस्य (भारिआए तिसलाए खत्तिआणीए शायां ज्ञाभार्यायास्त्रिशलायाः क्षत्रियाण्याः (वासिट्ठसगुत्ताए) वाशिष्टगोत्रायाः (पुचरत्तावरत्तकालसमयंसि) मध्य-ISI नत्रर्य मू. रात्रकालसमये (हत्थुत्तराहिं नक्षत्तेणं) उत्तराफाल्गुनीनक्षत्रे (जोगमुवागएणं) चन्द्रण सम्बन्धं उपागते (अवाबाह)पीडारहितं यथा स्यात्तथा(अबायाहेणं दिवेणं पहावेणं)अव्याबाधेन दिव्यप्रभावेण(कुञ्छिसि गम्भत्ताए साहरिए) कुक्षिविषये गर्भतया संहता-मुक्त इत्यर्थः । अत्र कवेरुत्प्रेक्षा-'सिद्धार्थपार्थिवकुलाप्तगृहप्रवेशे, मौहूर्त | मागमयमान इव क्षणं यः।रात्रिंदिवान्युषितवान् भगवान ह्यशीति, विद्यालये स चरमो जिनराट्र पुनातु ॥(२९)। | (तेणं कालेणं ) तस्मिन् काले (तेणं समएणं) तस्मिन् समये च (समणे भगवं महावीरे ) श्रमणो भगवान महावीरः (तिन्नाणोवगए आवि हुत्था ) त्रिभिानैः उपगतः-सहितः अभवत्, (साहरिज्जिस्सामित्ति जाणइ) संहरिष्यमाण:-मां इतः संहरिष्यति इति जानाति, ( साहरिज्जमाणे नो जाणइ) संह्रियमाणः संहरणसमये न जानाति, (साहरिएमित्ति जाणइ) संहतोऽस्मीति च जानाति, ननु संह्रियमाणो न जानातीति।
कथं युक्तं?, संहरणस्य असङ्ख्यसामयिकत्वात् भगवतश्च संहरणकर्तृदेवापेक्षया विशिष्टज्ञानवत्वात् , उच्यते, IS इदं वाक्यं संहरणस्य कौशलज्ञापकं, तथा तेन संहरणं कृतं भगवतः यथा भगवता ज्ञातमपि अज्ञातमिवाभूत
पीडाऽभावात् , यथा कश्चिद्वदति त्वया मम पादासथा कण्टक उद्धृतो यथा मया ज्ञात एच नेति, सौख्यातिशये
दीप अनुक्रम
[२९]
JanEducation
-96