________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान R] .......... मूलं [२९] / गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
कल्प.सुबो-IN
व्या०२
प्रत सूत्रांक [२९] गाथा ॥१..||
(तेणं कालेणं ) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (समणे भगवं महावीरे ) श्रमणो भगवान्
संहरणकामहावीरः (जे से वासाणं तचे मासे) योऽसौ वर्षाणां-वर्षाकालसम्बन्धी तृतीयो मासः (पंचमे पक्खे) पञ्चमः
| लादि मू. पक्षा, कोऽसौ ? इत्याह-(आसोअबहुले) आश्विनमासस्य कृष्णपक्षः (तस्स णं आसोअबहुलस्स) आश्विनकृष्णपक्षस्य (तेरसीपक्वेणं) त्रयोदश्याः पक्षः पश्चाधरात्रिरित्यर्थः, तस्यां (यासीइ राईदिएहिं विकंतेहि व्यशीती अहोरात्रेषु अतिक्रान्तेषु (तेसीइमस्स राइंदिअस्स)यशीतितमस्याहोरात्रस्य (अंतरा वहमाणस्स) अन्तरकाले-रात्रिलक्षणे काले वर्तमाने (हिओणुकंपएणं) हितेन-वस्य इन्द्रस्य च हितकारिणा तथा अनुकम्पकेन-भगवतो भक्तेन, अनुकम्पायाश्च भक्तिवाचित्वं 'आयरिअअणुकंपाए गच्छो अणुकपिओ महाभागी इति वचनात्, (हरिणेगमेसिणा देवेणं) इदृशेन हरिणैगमेषिनामकेन देवेन (सक्कवयणसंदिउणं शक्रवचन-18 संदिष्टेन-प्रेषितेन (माहणकुंडग्गामाओ) ब्राह्मणकुण्डग्रामात् ( नयराओ) नगरात् ( उसभदत्तस्स माहणस्स) ऋषभदत्तस्य ब्राह्मणस्य ( कोडालसगुत्तस्स)कोडालसगोत्रस्य (भारिआए देवाणंदाए माहणीएRI भार्याया देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए) जालन्धरसगोत्रायाः (कुच्छिओ) कुक्षितः (खत्ति
२४ १ मासपक्षादिदर्शनेन कल्याणकताभिसन्धिः सत्यसन्धाशून्यानामेव, कुत्रापि तादृशस्तल्लक्षणस्याश्रुतेः, किंच-मेघकुमारादीनां दीक्षावावपि तच्छुतेः, इन्द्रादिमहोत्सवस्तु नान गन्धतोऽपि २ हितानुकम्पकदेवकृतत्वेन न कल्याणकताया लेशोऽपि, कल्याणकस्य भक्तिमात्रविहितत्वात् ३ आचार्यभक्त्या महामागो गच्छो भक्तः (ओष. १२७ भाष्य)
दीप अनुक्रम [२९]
JanEducation
-95