________________
कल्प
सूत्र
प्रत सूत्रांक
[૨૮]
गाथा
||..||
दीप
अनुक्रम [२८]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [२]
मूल [२८] / गाथा [...]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
गर्भः पुत्रीरूपः (पिअ ) गर्भ (देवाणंदाए माहणीए) देवानन्दायाः ब्राह्मण्याः (कुच्छिसि गन्भत्ताए) (कुक्षिविषये गर्भतया (साहरइ ) मुञ्चति ( साहरित्ता) मुक्त्वा च ( जामेव दिसिं पाउन्भूए) यस्याः एव दिशः सकाशात् प्रादुर्भूतः - आगतः (तामेव दिसिं पडिगए) तस्यां एवं दिशि पश्चाद्भुतः स देव इति ॥ (२७) । (ताए उक्किद्वार ) तथा अन्येषां गतिभ्यो मनोहरया (तुरिआए ) चित्तौत्सुक्यवत्या ( चबलाए ) काय चापल्ययुक्तया ( चंडाए ) अत्यन्ततीत्रया (जयणाए ) सकलगतिजेच्या ( उदुआए ) ऊद्भुतया (सिग्धाए ) अत एव शीघ्रया ( दिवाए ) देवयोग्यया (देवगइए ) इदृश्या देवगत्या ( तिरिअमसंखिज्ञाणं ) तिर्यग असख्येयानां (दीवसमुद्दाणं मज्झमज्झेणं) द्वीपसमुद्राणां मध्यमध्येन - मध्यभागेन भूत्वा ( जोयणसयसाहस्तिएहिं) योजनलक्षप्रमाणाभिः (विग्गहे हिं) वींखाभिः - विग्रहैः- पदन्यासान्तरैः वींखाभिर्गतिभिरत्यर्थः (उप्पथमाणे) ऊर्ध्व उत्पतन् २ ( जेणामेव सोहम्मे कप्पे ) यत्र स्थाने सौधर्मे कल्पे ( सोहम्मवर्डिसए विमाणे ) सौधर्मावतंसकविमाने (सक्कसि सीहासणंसि ) शक्रनामनि सिंहासने (सक्के देविंदे देवराया ) शक्रो देवेन्द्रः देवराजोस्ति ( तेणामेव उवागच्छ ) तत्रैव स्थाने उपागच्छति ( उवागच्छित्ता ) उपागत्य च ( सकस्स देविंदस्स देवरन्नो ) शक्रस्य देवेन्द्रस्य देवराजस्य ( तमाणत्तिअं खिप्पामेव ) तां पूर्वोक्तां आज्ञां शीघ्रमेव ( पञ्चप्पि इ) प्रत्यर्पयति-कृत्वा निवेदयति स देव इति ॥ (२८) |
For Private & Personal Use Only
947
आज्ञात्रत्यर्पणं सू. २८
१०
१३