________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान R] .......... मूलं [२७] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [२७] गाथा ||१..||
कल्प.सुबो-18|रित्तए वा निहरित्तए वा ?, हंता पभू, नो चेवणं तस्स गन्भरसे आवाहं वा विवाहं वा उपाएजा, छविच्छे अं गर्मपराव्या०२
पण करिजा छविच्छेवं-त्वकछेदन अकृत्वा गर्भस्य प्रवेशयितुं अशक्यत्वादिति (करयलसंपडेणं गिणिहत्ता वृत्तिः
हस्ततलसम्पुटे गृहीत्वा च (जेणेव खत्तियकुण्डग्गामे नयरे) यत्रैव क्षत्रियकुण्डग्रामनगरं (जेणेव सिद्ध॥३४॥
त्थस्स खत्तियस्स गिहे ) यत्रैव सिद्धार्थस्य क्षत्रियस्य गृहं (जेणेव तिसला खत्तियाणी) यत्रैव त्रिशला क्षत्रियाणी (तेणेव उवागच्छइ) तत्रैव उपागच्छति (तिसलाए खतिआणीए) त्रिशलायाः क्षत्रियाण्याः १५ (सपरिअणाए) परिवारसहितायाः (ओसोवर्णि) अवस्खापिनी निद्रा (दलइ ) ददाति (दलित्ता )तां दत्वा च (असुभे पुग्गले अवहरइ) अशुभान् पुद्गलान् दूरीकरोति (अवहरित्ता) तथा कृत्वा (सुभे पुग्गले पक्खिवइ) शुभान पुगलान् प्रक्षिपति, (पक्खिवित्ता) प्रक्षिप्य च (समणं भगवं महावीरं ) श्रमणं भग-IN | वन्तं महावीरं ( अवाबाहं ) व्यावाधारहितं ( अबाबाहेणं) अव्याबाधेन-सुखेन ( दिवेणं पहावेणं) दिव्येन प्रभावेण (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः (कुच्छिसि गन्भत्ताए) कुक्षौ गर्भतया
(साहरइ) मुञ्चति, अत्र गर्भाशयात् गभाशये,गर्भाशयात् योनौ,योनेगर्भाशये, योनेर्योनौ इति गर्भसंहरणे KIचतुर्भङ्गी संभवति, तत्र योनिमार्गेण आदाय गर्भाशये मुञ्चतीत्ययं तृतीयो भङ्गोऽनुज्ञातः शेषाश्च निषिद्धाः ॥ ३४ ॥ श्रीभगवंतीसूत्रे (जेऽविअ णं से तिसलाए खत्तिआणीए गब्भे) योऽपि च तस्याः त्रिशलायाः क्षत्रियाण्या: १ गर्भसंक्रमस्यापि कल्याणकता चेत् जन्ममहादिवत् स्वयं स्यात् कर्त्तव्यमिदं, न नियुक्तैः कारणीय, २-(भग० २१९ पत्रे सू० १८६)
दीप अनुक्रम [२७]
UaKEducation
For
F
lutelu
-93