________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान R] .......... मूलं [२७] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
|
गर्भसंक्रा
प्रत सूत्रांक [२७] गाथा ॥१..||
18 उवागच्छद) तत्रैव उपागच्छति (उवागच्छित्ता) सपागत्य च (आलोए) आलोके-दर्शनमात्रे (समणस्स
भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (पणामं करेइ) प्रणामं करोति ( पणामं करित्ता) प्रणामं कृत्वा च (देवाणंदाए माहणीए) देवानन्दाया: ब्राह्मण्याः ( सपरिजणाए) सपरिवारायाः (ओसोवर्णि) अवखापिनीनिद्रा (दलह) ददाति (दलित्ता)तां दत्त्वा च (असुभे पुग्गले ) अशुचीन् पुद्गलान् अपवित्रानित्यर्थः (अबहरइ) अपहरति-दूरीकरोति (अवहरित्ता) तथा कृत्वा च (सुभे पुग्गले) शुभान पुद्गलान्, पवित्रपुद्गलानित्यर्थः (पक्खिबह ) प्रक्षिपति, (पक्विवित्ता) प्रक्षिप्य च ( अणुजाणउ मे भयवंतिकडु) अनुजानातु-आज्ञां ददातु मह्यं भगवान् इतिकृत्वा-इत्युक्त्वा (समणं भगवं महावीरं) श्रमणं भग-18 वन्तं महावीरं ( अवाचाहं ) व्यावाधारहितं (अवाबाहेणं) अव्यावाधेन-सुखेन (दिघेणं पहावेणं) दिव्येन प्रभावेण (करयलसंपुडेणं गिण्हइ) करतलसम्पुटे गृह्णाति, न च तेन गृह्यमाणस्यापि गर्भस्य काचित् पीडा
स्यात्, यदुक्तं भगवत्यां-'प्रभू णं भंते ! हरिणेगमेसी सक्कदूए इस्थीगभं नहसिरंसि वा रोमकूवंसि वा साहK १ प्रणामक्रियादर्शनेन शकस्तवपाठाभ्युपगमकारिणां च्यवनद्वयाभ्युपगमवतो ज़डिममनानामत्रापि शक्रस्तवाभ्युपगमप्रसंगः
२ 'रुहिरकलमकाणि य न हयन्तीति वाक्यं तु विशिष्टाशुचिपुगलनिषेधख्यापक, प्रक्षेप्यदिव्यपुगलापेक्षया वाऽत्राशुचिपुद्गलाः ।। | ३ प्रभुः भदन्त । हरिणैगमेषी शक्रदूतः स्त्रीगर्भ नखशिरसि वा रोमकूपे वा मोक्तं वा निष्कासयितुं वा ?, हन्त प्रभुः, नैव तस्य गर्भस्य | |आवाधा वा विवाघा वा उत्पादयेत् , छविच्छेदं पुनः कुर्यात् । २ (भग० सू० १८६)
दीप अनुक्रम [२७]
JanEducutoriou
re
mjanelbrary.org.
-92