________________
कल्प
सूत्र
प्रत
सूत्रांक
[२७] गाथा
||..||
दीप अनुक्रम [२७]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [२]
मूलं [२७] / गाथा [१...]
पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
कल्प. सुबो व्या० १
॥ ३३ ॥
( परिसाडिता ) परित्यज्य ( अहासहुमे ) यथासूक्ष्मान् - अत्यन्तं सारान् इत्यर्थः, तान् ( पुग्गले ) पुद्गलान् (परिआएइ) पर्यादन्ते-गृह्णातीत्यर्थः ॥ (२६) । (परियाइत्ता ) पर्यादाय-गृहीत्वा (दुचंपि ) द्वितीयवारं अपि ( वेडवियसमुग्धाएणं) वैकियसमुद्घातेन (समोहणइ) समुद्धन्ति पूर्ववत् प्रयत्नविशेषं करोति, (समोहणित्ता) प्रयत्नविशेषं कृत्वा ( उत्तरवेषविअं रूवं ) उत्तर वैक्रियं भवधारणीयापेक्षया अन्यत् इत्यर्थः ईदृशं रूपं ( विउचर ) विकुर्वति करोति (विउधित्ता ) तथा कृत्वा ( ताए ) तथा ( उक्किट्ठाए ) उत्कृष्टया अन्येषां गतिभ्यो मनोहरया ( तुरिआए ) त्वरितया-चित्तौत्सुक्यवत्या (चवलाए ) काय चापल्ययुक्तया ( चंडाए) चण्डया - अत्यन्ततीव्रया ( जयणाए ) शेषगतिजयनशीलया (उद्धआए ) उद्भूतया - प्रचण्ड पवनोद्भूतधूमादेरिव ( सिग्धाए ) अत एव शीघ्रया, छेआपत्ति कुत्रचित् पाठः तत्र छेकया विघ्नपरिहारदक्षणा, ( दिवाए ) देवयोग्यया, इदृश्या ( देवगइए ) देवगत्या ( वीड्वयमाणे वीइवयमाणे ) अतिगच्छन् २- अधस्तादुत्तरन् २ ( तिरिअमसंखिजाणं दीवसमुद्दाणं ) तिर्यग असंख्येयानां द्वीपसमुद्राणां ( मज्झमज्झेणं ) मध्यंमध्येन - मध्यभागेन ( जेणेव जंबुद्दीवे दीवे) यत्रैव जम्बूद्वीपो द्वीपः ( भारहे वासे) भरतक्षेत्रं ( जेणेव माहणकुंडग्गामे नयरे ) यत्रैव ब्राह्मणकुण्डग्रामनगरं ( जेणेव उसभदत्तस्स माहणस्स गिहे ) यत्रैव ऋषभदत्तस्य ब्राह्मणस्य गृहं ( जेणेव देवाणंदा माहणी ) यत्रैव देवानन्दा ब्राह्मणी (तेणेव १ वैक्रियनिर्माणयोग्यान् । २ वैक्रियरूपनिर्माणाय ।
For Private & Personal Use Only
91~
देवस्य गमनादि सू.
२७
१५
२०
॥ ३३ ॥ २५
Janelibrary.org