________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [२] .......... मूलं [२६] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
|
प्रत सूत्रांक [२६] गाथा ॥१..||
भामं ईशाणकोणनामके दिग्विभाग इत्यर्थः तत्र (अवकमह ) अपक्रामति गच्छतीत्यर्थः (अवकमित्ता) क्रियकरणं अपक्रम्य-गत्वा च (विउविअसमुग्घाएणं समोहण) वैक्रियसमुद्घातेन समुद्धन्ति-वैक्रियशरीरकरणा प्रयत्नविशेष करोतीत्यर्थः ( समोहणित्ता) प्रयत्नविशेषं कृत्वा (संखिज्जाई जोअणाई) संख्येययोजनप्रमाणं (दंड दण्डाकारं शरीरवाहल्यं ऊध्वोंधआयतं जीवप्रदेशकर्मपुद्गलसमूहं (निस्सिरइ )शरीराद्वहिः निष्कास-ISH यतीत्यर्थः, तत्कुर्वाणस्तु एवंविधान पुद्गलान् आदत्ते, (तंजहा) तद्यथा-(रयणाणं) रवानां-कर्केतनादीनां
१ यद्यपि रनपुद्गला औदारिका वैक्रियशरीरकरणे असमर्थाः तत्र वैक्रियवर्गणापुद्गला एव उपयुज्यन्ते तदपि परनानां इव सारपनला इति ज्ञेयं (वयराणं) वज्राणां-हीरकाणां २ (बेलिआणं) बैडयोणा-नीलरत्नानां ३
(लोहिअक्खाणं) लोहिताक्षाणां ४ (मसारगल्लाण) मसारगल्लानां ५ (हंसगम्भाणं) हंसगाणां ६(पुलयाणं) पुलकानां ७(सोगंधिआणं) सौगन्धिकानां ८ (जोईरसाणं) ज्योतीरसानां ९ (अंजणाणं) अन्जनानां १० (अंजणपुलयाण) अञ्जनपुलकानां ११ (जायख्वाण) जातरूपाणां १२ (सुभगाणं) सुभगानां १३ ( अंकाणं)| अहानां१४ (फलिहाणं) स्फटिकानां १५ (रिहाणं) रिष्ठानां १६ एताः षोडश रत्नजातयस्तेषां च (अहापायरे) यथाबादरान-अत्यन्तं असारान् स्थूलान् इत्यर्थः (पुग्गले)तान् पुद्गलान् (परिसाडेह) परित्यजति,
दीप अनुक्रम [२६]
१ भ्याऽन्यवर्गणापुद्गलानामन्यवर्गणात्वेन परिणतेसैदारिकाण्यपि वा सन्तु २ उदितवैक्रियनामकर्मपुद्गलानिति श्रीहरिभद्राद्या आचार्याः
Fur FB Fanatec
-90