________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [२] ......... मूलं [३३] / गाथा [१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
|
प्रत सूत्रांक [३३] गाथा
॥३२॥
II तूल-अर्कतूल एभिः तुल्पः-समानः स्पर्शो यस्य स तथा तस्मिन्, एतद्वस्तुवत्कोमले इत्यर्थः, पुनः किंवि. गजस्वप्नव
(सुगंधवरकुसुमचुन्नसयणोवयारकलिए) सुगन्धवरैः-अतिसुगन्धैः कुसुमैः चूर्णैः-वासादिभिश्च यः शयनो- नं सू.३३ पचार:-शय्यासंस्क्रिया तेन कलिते, कुसुमैः चूर्णैश्च मनोहरे इत्यर्थः, (पुब्बरतावरत्तकालसमयंसि) मध्यरात्रकालप्रस्तावे ( सुत्तजागरा ओहीरमाणी ओहीरमाणी) सुप्तजागरा-अल्पनिद्रां कुर्वती २ (इमे एयारूवे) इमान् एतद्रूपान् (उराले ) प्रशस्तान (जाव चउद्दस महामुमिणे ) यावत् चतुर्दश महास्वमान् (पासित्ता गं
पडिबुन्हा ) दृष्ट्वा जागरिता, (तंजहा) तद्यथा-गय १ वसह २ सीह ३ अभिसेअ ४ दाम ५ ससि ६ दिण-12 पायरं ७ सयं ८ कुंभं । पउमसर १० सागर ११ विमाण-भवण १२ रयणुचय १३ सिहिं च १४ ॥१॥ इयं गाथा| 8सुगमा । (तए णं सा तिसला खत्तिआणी) ततः सा त्रिशला क्षत्रियाणी (तप्पढमयाए) तत्प्रथमतया
प्रथमं इत्यर्थः इमं स्वमे पश्यतीति सम्बन्धः, अत्र प्रथमं इभं पश्यतीति यदुक्तं तत् बहीभिर्जिनजननीभिस्त-IIS Rथादृष्टत्वात् पाठानुक्रममैपेक्ष्योक्तं, अन्यथा ऋषभमाता प्रथमं वृषभं वीरमाता च सिंह ददर्शति, अथ कीदृशं
इभं पश्यति ?-(चउहंतत्ति ) चत्वारो दन्ता यस्य स चतुर्दन्तस्तं, कचित् 'तओअचउइंत' इति पाठस्तत्र ततो
जसो-महाबलवन्तश्चत्वारो दन्ता यस्येति व्याख्येयं, पुनः कीदृर्श ?-( उसिअत्ति ) उछित-उत्तुङ्गस्तथा (गलिअII १ एवं पञ्चकल्याणकपाठोऽपि बाहुल्यापेक्षयेति वचस्तु कल्पनोनवत्वेन न मानं, यथाऽऽवश्यकादौ स्वमदर्शनविषये स्पष्ट उल्लेखः 18न तथा पट्कल्याणकगन्धोऽपि जिनवल्लभात् प्राक्, प्रत्युत पञ्चाशके श्रीवीरस्यैव परिगणितानि पञ्च कल्याणकानि
दीप
अनुक्रम [३५]
JABEducation
... भगवन्त माता-त्रिशालाया: दृष्ट १४ स्वप्नानाम दर्शनं एवं स्वप्नानाम् फ़ल-कथनं
- 100