________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
..... व्याख्यान [२] .......... मूलं [३३] / गाथा [१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सुत्रांक
[३३] गाथा
कल्प.सुबो-18 विपुलजलहर ) गलितो-वर्षणादनन्तरकालभावी, स हि दुग्धवर्णों भवति, एवंविधो यो विपुलजलधरो-महा
गजखमवव्या.२ मेघस्तथा (हारनिकरत्ति) पुञ्जीकृतो-मुक्ताहारः (खीरसागरत्ति) दुग्धसमुद्रः (ससंककिरणत्ति) चन्द्रकिरणाःणनं म.३३
18(दगरयत्ति) जलकणाः (रययमहासेलपंडुरं) रजतस्य-रूप्यस्य महाशैलो-महान् पर्वतो वैतापः तद्वत्पाण्ड,
तच उच्छ्रितश्चासौ पूर्वोक्तसर्ववस्तुवत्पाण्डुरश्चेति कर्मधारयः ततस्तं, पुनः कीदृशं?-(समागयत्ति)समागतागन्धलोभेन मिलिताः (महुअरत्ति) मधुकरा-भ्रमरा यत्र तादृशं यत् (सुगंधत्ति) विशिष्टगन्धाधिवासित (दाणत्ति मदवारि तेन (वासिअति सुरभीकृतं (कवोलमूलं) कपोलयोमुलं यस्य स तथा तं, तस्य। कपोलमूलं दानवासितं अस्ति तद्गन्धेन भ्रमरा अपि तत्र मिलिताः सन्तीति भावः, पुनः कीदृशं? (देवरायकुंजरवरप्पमाणं) देवराजो-देवेन्द्रस्तस्य कुञ्जरो-हस्ती तद्वत् वरं-शास्त्रोक्तं प्रमाणं-देहमानं यस्य स तथा तं (पिच्छह ) प्रेक्षते-पश्यतीति, इदं क्रियापदं 'इभ इत्यनेन पूर्व योजितं, पुनः कीदृशं ? (सजलघणविपुलजलहरगजिअगंभीरचारुघोस) सजलो-जलपूर्णस्तस्य हि ध्वनिर्गम्भीरो भवति एवंविधो यो घनो-निविडो विपुलजलधरो-महामेघस्तस्य यद्गार्जितं तद्वत् गम्भीरश्चारु:-मनोहरश्च घोषः-शब्दो यस्य स तथा तं, महामेघवत् स गजो गर्जतीति भावः, (इभं) गज, इदं विशेष्यं, पुनः कीदृशं ? (सुभं) शुभ-प्रशस्य, पुनः
॥३८॥ कीदृशं? (सब्बलक्षणकयंवि) सर्वलक्षणानां कदम्ब:-समूहस्तज्जातं यस्य स तथा तं, पुनः कीदृशं? PRI( बरोक) वर:-प्रधान: उरु:-विशालश्च, एवंविधं हस्तिवरं प्रथमे खमे त्रिशला पश्यतीति १॥ (३३)।
दीप
अनुक्रम [३५]
JanEducation
Fur
& Fonte
~101