________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान २] .......... मूलं [३४] / गाथा [...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
वर्णनं स.
प्रत सूत्रांक [३४] गाथा ||१..||
(तओ पुणो) ततः पुनः-गजदर्शनानन्तरं वृषभं पश्यतीति सम्बन्धः, अथ किंविशिष्टं वृषभ ! (धवल-18 कमलपत्तत्ति) धवलानां-उज्ज्वलानां कमलानां यानि पत्राणि तेषां (पयरत्ति) प्रकर:-समूहस्तस्मात् (अइरेगत्ति) अतिरेका-अधिकतरा (स्वप्पमं) रूपप्रभा-रूपकान्तिर्यस्य स तथा तं, पुनः किंवि०१(पहासमुदओवहारेहिं ) प्रभा-कान्तिस्तस्याः समुदया-समूहस्तस्य उपहारा-विस्तारणानि तैः (सव्वओ) सर्वतो-दशापि दिशः (चेव) निश्चयेन (दीवयंत) दीपयन्तं-शोभयन्तं, पुनः किंवि०१ (अइसिरिभरत्ति) अतिशयितः श्रीभरः-शो|भासमूहस्तेन कृता या (पिल्लणा) प्रेरणा, उत्प्रेक्ष्यते तयैव (विसप्पंतत्ति) विसर्पत-उल्लसत् अत एव (कंतत्ति) IS कान्तं-दीप्तिमत् तत एव ( सोहंतत्ति) शोभमानं ( चारु)मनोहरं (ककुहं ) ककुदं-स्कन्धो यस्य स तथा तं, 18 अपमर्थ:-यद्यपि स्कन्ध उन्नतस्वात् खयमेव उल्लसति तथापि अतिश्रीभरप्रेरणयेव उल्लसतीत्युत्प्रेक्ष्यते, पुन:
किवि०१(तणुसुद्धसुकुमालत्ति) तनूनि-सूक्ष्माणि शुद्धानि-निर्मलानि सुकुमालानि ईशानि यानि (लोमत्ति) रोमाणि तेषां (णिद्धछविं) लिग्धा-सस्नेहा न तु रूक्षा छवि:-कान्तिर्यस्य स तथा तं, पुनः किंवि०१ (थिर-11 सुबद्धत्ति) स्थिरं-दृढं अत एव सुबद्धं (मंसलोवचिअ)मांसयुक्तं अत एव 'उवचिय'त्ति पुष्टं (लद्वत्ति)लष्टं-प्रधानं (सुविभत्तत्ति) सुविभक्तं यथास्थानस्थितसर्वावयवं, ईदृशं (सुंदरंग) सुन्दरं अहं यस्य स तथा तं, (पिच्छह) सा त्रिशला प्रेक्षते इदं क्रियापदं, पुनः किंवि०१ (घणवदृत्ति) घने-निचिते वृत्ते-घर्तुले (लट्टउक्किहत्ति) लष्टात्प्रधानादपि उत्कृष्ट अतिप्रधाने इत्यर्थः (तुप्पग्गत्ति ) म्रक्षिताने(तिक्खसिंग) तीक्ष्णे ईदृशे शृङ्गे यस्य स तथा
दीप अनुक्रम [३६]
Furniste AFennaiUse Cily
~102