________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान २] .......... मूलं [३५] / गाथा [...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [३५] गाथा ||१..||
कल्प.सबो-18|तं, पुनः किंवि.?(दंत) दान्तं-अकरं (सिवं) उपद्रबहरं, पुन: किंवि०१ (समाणसोहंतसुद्धदंत) समाना:- सिंहस्वप्नवव्या०२ तुल्यप्रमाणाः अत एव शोभमानाः श्वेता निर्दोषा वा दन्ता यस्य स तथा तं, पुन: किंवि०? (अमिअगुणम- र्णनं सू. ३५
गलमुहं ) अमिता गुणा येभ्य एवंविधानि यानि मङ्गलानि तेषां मुखं-द्वारं आगमनकारणमित्यर्थः २.॥ (३४)॥
(तओ पुणो) ततः पुनर्वृषभदर्शनानन्तरं सा त्रिशला सिंह पश्यति, अथ किंविशिष्टं सिंहं ? ( हारनिकरखीरसागरससंककिरणदगरयरययमहासेलपंडुरतरं ) हारनिकरक्षीरसागरशशाङ्ककिरणदकरजोरजतमहाशै-1 ला:-पूर्व व्याख्यातास्तद्वत्पाण्डुरं-उज्ज्वलं, पुनः किंवि० ? (रमणिज्जपिच्छणिज्ज) रमणीयं-मनोहर अत एव प्रेक्षणीयं-द्रष्टुं योग्यं, पुनः किंवि०१ (थिरलट्टत्ति ) स्थिरौ-दृढौ-अत एव लष्टौ-प्रधानौ (पत्ति ) प्रकोष्टी-कलाचिके 'पउंचा' इति लोकप्रसिद्धौ हस्तावयवौ यस्य स तथा तं, पुनः किंवि०१(वत्ति) वृत्ताः-18 वर्तुलाः (पीवरत्ति) पीवरा:-पुष्टाः (सुसिलिट्टत्ति) मुश्लिष्टा-अन्योऽन्यं अन्तररहिताः अत एव (विसिट्टत्ति विशिष्टाः-प्रधानाः(तिक्खत्ति) तीक्ष्णा एवंविधा याः(दादा) दंष्टास्ताभिः (विडंविअमुह) विडम्बितं कोऽर्थे ?-अलककृतं, मुखं यस्य स तथा तं, ततो विशेषणकर्मधारयः, पुनः किंवि० १ (परिकम्मिअत्ति) परिकर्मि- २५ ताविव परिकर्मिती (जच्चकमलकोमलत्ति)जात्यं-उत्तमजातिसम्भवं यत्कमलं सद्बत् कोमलौ, तथा (पमाण-18॥३९॥ सोभंतसि) यथोक्तमानेन शोभमानी तथा (लट्टउटुं) लष्टी-प्रधानी एवंविधौ ओष्ठौ यस्य स तथा तं, पुनः किवि० ? (रत्तुप्पलपत्तत्ति) रक्तोत्पलं-रक्तकमलं तस्य यत् पत्रं तद्वत् ( मउअसुकुमालतालुत्ति) मृदुसुकुमालं|| २८
दीप अनुक्रम [३७]
JanEducation
~103