________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [२] .......... मूलं [३५] | गाथा [१...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [३५] गाथा ||१..||
ताल, तथा (निल्लालिअग्गजीह निर्लोलिता-लपलपायमाना अय्या-प्रधाना जिह्वा यस्य, कोऽर्थः १-उक्त-18सिंहस्वप्नवसाखरूपं तालु उक्तरूपा जिह्वा च विचते यस्य स तथा तं, पुनः किवि०? (मूसागयपवरकणगताविअआवत्ता- म.३५
तबदृत्ति) मूषा-मृन्मयभाजनं यत्र सुवर्णकारेण सुवर्ण प्रक्षिप्य गाल्यते, तस्यां स्थितं तापितं आवतोयमाकान-प्रदक्षिणं भ्रमत् एवंविधं यत् प्रवरकनकं तद्वत् वृत्ते (तडिविमलसरिसनयणं) विमला या तडित-विद्यत तत्सदृशे नयने-लोचने यस्य स तथा तं, पुन: किंविशिष्टं ? (विसालपीवरवरोरु) विशालो-विस्तीणों पीवरौ-पुष्टौ वरी-प्रधानौ उरू यस्य स तथा तं, पुनः किंवि०१(पडिपुन्नविमलखंघ) प्रतिपूर्ण:-अन्यूनः विमलश्च स्कन्धों यस्य स तथा तं, पुन: किंवि०? (मिउबिसयत्ति) मृदनि-सुकमाराणि विशदानि-धवलानि (सहमत्ति) सूक्ष्माणि (लक्खणपसत्यत्ति) प्रशस्तलक्षणानि (विच्छिण्णत्ति) विस्तीर्णानि-दीर्घाणि (केसराडोवसोहिअं) केसराणि-स्कन्धसम्बधिरोमाणि तेषां आटोप-उद्धृतत्वं तेन शोभितं, पुन: किंचि.? (उसिअसुनिम्मिअसुजायत्ति) उच्छ्रितं-उन्नतं सुनिर्मितं-कुण्डलीकृतं सुजातं-सशोभ यथा स्यात्तथा (अप्फोडिअलंगूल) आस्फो-18 टितं लाल-पुच्छं येन स तथा तं, तेन पूर्व लाडूलं आस्फोव्य पश्चात् कुण्डलीकृतमिति भावः, पुनः किंवि० ? (सोमं) सौम्य-मनसा अक्रूर ( सोमागारं) सौम्याकार-सुन्दराकृतिमित्यर्थः, पुनः किंधि० ? (लीलायंत) सविलासगति, पुन: किंवि०१ (नहयलाओ उवयमाणं) आकाशतलात् अवपतन्तं-अधस्तादुत्तरन्तं, ततश्च (नियगवयणमइवयंतीनिजकवदनमैनुप्रविशन्तं (पिच्छह सा)प्रेक्षतेसा त्रिशला, पुनः किंवि० (गाढतिक्खग्ग-1
दीप अनुक्रम [३७]
..
Fur FB Fanatec
INEnjaneibrary.org
~ 104