________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान R] .......... मूलं [३६] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [३६] गाथा ||१..||
कल्प.सपो-18नह) गाई-अत्यन्तं तीक्ष्णानि अग्राणि येषां एवंविधा नखा यस्य स तथा तं (सी) केसरिणं इति विशेष्य, 3 व्यापुना किंवि० (चयणसिरित्ति) वदनस्य श्री:-शोभा तदर्थ (पल्लवपत्तत्ति) पल्लववत् प्रसारिता(चारुजीह) मनो-Aषेकवर्णन
हरा जिह्वा येन स तथा तं ३॥ (३५)॥ ॥४०॥
I (तओ पुणो) ततः पुन:-सिंहदर्शनानन्तरं (पुन्नचंदवयणा) पूर्णचन्द्रवदना त्रिशला भगवतीं श्रियं-श्रीदे-IN वतां पश्यतीति योजना, अथ किंविशिष्ठां तां? (उच्चागयठाणलट्ठसंठिअं) उच्चो योगः-पर्वतो हिमवान् तत्र जातं उच्चागज एवंविधं लष्ट-प्रधानं यत् स्थानं-कमललक्षणं तत्र संस्थितां, तचैव-एकशतयोजनो१००च्चो द्वादशकलाधिकद्विपश्चाशद्योजनोत्तरयोजनसहस्र १०५२१२ पृथुलः वर्णमयो हिमवन्नामा पर्वतः, तदुपरि च दशयोजनावगाढः पञ्चशतयोजनपृथुलः सहस्र१०००योजनदीपों वज्रमयतलभागः पद्मइदनामा हृदः, तस्य मध्यभागे जलात् क्रोशद्वयोचं,एकयोजनपृथुलं एकयोजनदी, नीलरत्नमयदशयोजननालं बज्रमयमूलं रिष्ट-16 रत्नमयकन्दं रक्तकनकमयबाह्यपत्रं कनकमयमध्यपत्रं एवंविधं एकं कमलं, तस्मिन् कमले च क्रोशक्यपृथुला कोशद्वपदीर्घा, एकक्रोशोचा रक्तसुवर्णमयकेसराविराजिता एवंविधा कनकमयी कर्णिका, तस्या मध्ये च भघे॥क्रोशपथुलं एकक्रोशदीर्घ किंचिदूनकक्रोशोचं,श्रीदेवीभवनं, तस्य च त्रीणि द्वाराणि पश्चशतधनुरुचानि, तद
धमानपृथुलानि पूर्वदक्षिणोत्तरदिकस्थितानि, अथ तस्य भवनस्य मध्यभागे सार्धशतद्यधनुर्मिता रत्नमयी ॥४॥ | वेदिका, तदुपरि च श्रीदेवीयोग्या शय्या, अथ तस्मान्मुख्यकमलात्परितश्च श्रीदेव्या आभरणभृतानि वलया-1
दीप अनुक्रम [३८]
U090
२८
~105