________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान २] .......... मूलं [२२] / गाथा [...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
म
प्रत सूत्रांक
[२२]
गाथा ||१..||
कल्प.सुबो- (बलदेवा वा) बलदेवा वा (वासुदेवा वा) वासुदेवा वा (अंतकुलेसु वा) अन्त्यकुलेषु वा (पंतकुलेसु वा श्रीवीरागव्या०१प्रान्तकुलेषु वा (तुच्छकुलेसु वा)तुच्छकुलेषु वा (दरिदकुलेसु वा) दरिद्रकुलेषु वा (भिक्रयागकुलेसुवा) भिक्षा- मनं संहर
चरकुलेषु वा (किविणकुलेसु वा) कृपणकुलेषु चा (माहणकुलेसु वा) ब्राह्मणकुलेषु वा (आयाइंसुचाणाचारः मू. ॥३१॥ आगता वा (आयाईति चा) आगच्छन्ति वा (आयाइस्संति वा ) आगमिष्यन्ति वा ( कुञ्छिसि) कुक्षौ ।
|२३-२४ (गन्भत्ताए ) गर्भतया ( वकर्मिसु वा) उत्पन्ना वा (वक्कमंति वा) उत्पद्यन्ते वा (वक्कमिस्संति वा) उत्पत्स्यन्ते । सवा (नो चेव ण) परं नैव (जोणीजम्मणनिक्खमणेण) योनिमार्गेण जन्मनिमित्तं निष्क्रमणेन कृत्वा (निक्खर्मिसु
वा) निष्क्रान्ता वा (निक्खमंति वा) निष्कामन्ति वा (निक्वमिस्संति वा) निष्क्रमिष्यन्ति वा ॥(२२)। (अयं |च णं) अयं प्रत्यक्षः (समणे भगवं महावीर)श्रमणो भगवान महावीर (जंबुद्दीव दीव) जंबूद्वीपे द्वीपे (भारहे वासे) भरतक्षेत्रे (माहणकुंडग्गामे नयरे) ब्राह्मणकुण्डग्रामे नगरे (उसभदत्तस्स माहणस्स) ऋषभदत्तस्य ब्राह्मणस्य (कोडालसगुत्तस्स ) कोडालसगोत्रस्य (भारियाए) भार्यायाः (देवाणंदाए माहणीए) देवान-II न्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए ) जालन्धरसगोत्रायाः (कुञ्छिसि गम्भत्ताए वर्फते ) कुक्षी
गर्भतया उत्पन्नः ॥ (२३)॥ IS (तं जीअमेयं) तस्मात् आचार एषः (तीअपच्चुप्पन्नमणागयाणं) अतीतवर्तमानानागतानां ( सकाणं
॥३१ देविंदाणं देवरायाणं) शक्राणां देवेन्द्राणां देवराजानां (अरिहंते भगवंते ) अर्हतो भगवतः (तहप्पगारे
दीप
अनुक्रम [२२]
एekceseseseperce
२८
-877