________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [२] .......... मूलं [२४] | गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
|
प्रत
गर्मसंहरणादेशः मू. २५
सूत्रांक
[२४] गाथा |१..||
|हिंतो) तथाप्रकारेभ्यः (अंतकुलहितो) अन्तकुलेभ्यः ( पंतकुलेहिंतो) प्रान्तकुलेभ्यः (तुच्छकुले हिंतो
तुच्छकुलेभ्यः (दरिदकुलेहितो ) दरिद्रकुलेभ्यः ( किविणकुलेहितो ) कृपणकुलेभ्यः (वणीमगकुलेहितो) | भिक्षाचरकुलेभ्यः (माहणकुलेहितो) ब्राह्मणकुलेभ्यश्च (तहप्पगारेसु ) तथाप्रकारेषु ( उग्गकुलेसु वा) | उग्रकुलेषु वा (भोगकुलेसु बा) भोगकुलेषु वा (रायन्नकुलेसु वा ) राजन्यकुलेषु वा (नायकुलेसु वा) ज्ञातकुलेषु वा (खत्तिअकुलेसु वा) क्षत्रियकुलेषु वा (इक्खागकुलेसु वा) इक्ष्वाककुलेषु वा (हरिवंसकुलेसु वा) हरिवंशकुलेषु वा (अण्णयरेसु वा) अन्यतरेषु वा (तहप्पगारेषु)तथाप्रकारेषु (विसुद्धजाइकुलविंसेसु) विशुद्धजातिकुलवंशेषु (साहरावित्तए) मोचयितुं ॥ (२४)॥ (तं गच्छ णं देवाणुप्पिए) यस्मात् कारणात् इन्द्राणां एष आचार: तस्मात्कारणात् त्वं गच्छ देवानुप्रिय ! हे हरिणैगमेषिन् ! ( समणं भगवं महावीरं) श्रमणं भगवन्तं महावीरं (माहणकुंडग्गामाओ नयराओ) ब्राह्मणकुण्डग्रामात् नगरात् (उसभिदत्तस्स माहणस्स)ऋषभदत्तस्य ब्राह्मणस्य (कोडालसगुत्तस्स) कोडालसगोत्रस्य (भारियाए) भायर्यायाः (देवाणंदाए माहणीए) देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए जालन्धरसगोत्रायाः (कुच्छिओ"
कुक्षेः लात्वा (खत्तियकुडग्गामे नयरेक्षत्रियकुण्डग्रामे नगरे (नायाणं खत्तिआणं) ज्ञानजातीयानां क्षत्रिSयाणां मध्ये (सिद्धत्थस्स खत्तिअस्स) सिद्धार्थस्य क्षत्रियस्य (कासवगुत्तस्स) काश्यपगोत्रस्य (भारियाए)
भार्यायाः (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः ( वासिहसगुत्ताए ) वाशिष्ठगोत्रायाः
दीप
अनुक्रम [२४]
For
F
lutelu
~88