________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [२] .......... मूलं [२१] | गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
म
प्रत सूत्रांक [२१] गाथा ||१..||
(एवं खलु अरहंता वा) अनेन प्रकारेण निश्चयेन अर्हन्तोवा (चक्कवही वाचक्रवर्तिनोवा (बलदेवा वा)बलदेवा वा जिनाद्याग(वासुदेवाचा वासुदेवा वा (उग्गकुलेसुवा) श्रीऋषभेण आरक्षकतया स्थापिताः उग्राः तेषां कुलेषु वा (भोगकुलेसुमनआश्चर्य वा) गुरुतया स्थापिताः भोगाः तेषां कुलेषु वा (राइण्णकुलेसु वा )मित्रस्थाने स्थापिता राजन्यास्तेषां कुलेषु
जन्मनावा (खत्तियकुलेसु वा ) प्रजालोकतया स्थापिताः क्षत्रियास्तेषां कुलेषु वा (हरिवंसकुलेसु वा) पूर्ववैरिसुरानी
भावः मू.
२१-२२ सहरिवर्षक्षेत्रयुगलस्य वंशो हरिवंशस्तस्य कुलेषु वा (अण्णयरेसु वा ) अन्यतरेषु वा (तहप्पगारेसु) तथाप्रकारेषु (विसुखजाइकुलवंसेसु) विशुद्धे जातिकुले यत्र इहशेषु वंशेषु, मातृपक्षो जातिः पितृपक्षः कुलं (आयाइंसु वा) आगता वा ( आयाईति वा) आगच्छन्ति वा ( आयाइस्संति वा) आगमिष्यन्ति वा,
(२१) ॥ तर्हि भगवान् कथमुत्पन्न ? इत्याह-(अस्थि पुण एसेवि भावे) अस्ति पुनः एषोऽपि भवितव्यतानामपदार्थः ( लोगच्छेरयभूए ) लोके आश्चर्यभूतः ( अणंताहिं उस्सप्पिणीओसप्पिणीहिं । अनन्तासु उत्सपिण्यवसर्पिणीषु (विकंताहिं ) व्यतिक्रान्तासु सतीषु (समुप्पबइ) इदृशः कश्चिद्भावः समुत्पद्यते (नामIS गुत्तस्स वा) नाना कृत्वा गोत्रस्य, अर्थात् नीचैगांत्रनामकस्य वेति पक्षान्तरे (कम्मस्स) कर्मणः, किंविशि
टस्य ? (अक्खीणस्स) स्थितेः अक्षयेण-अक्षीणस्य, पुनः किंवि०१ ( अवेइअस्स) रसस्यापरिभोगेन - अवे. दितस्य, पुनः किंवि० १ (अणिज्जिण्णस्स) अत एव अनिर्जीर्णस्य-आत्मप्रदेशेभ्यः अपृथग्भूतस्य (उदएर्णा उदयेन कृत्वा (जनं अरहंता वा) यल् मीचोंबोदयेन क्रत्वा बहन्तो या (यावही वा) चक्रवर्तिनो वा
दीप
अनुक्रम [२१]
कल्प.स.
786