________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [२] .......... मूलं २०] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
म
कल्प.सुबो- व्या० २
प्रत सूत्रांक [२०] गाथा ॥१..||
आणीए) क्षत्रियाण्याः (वासिट्ठसगुत्ताए) वाशिष्टसगोत्रायाः (कुञ्छिसि गम्भत्ताए) कुक्षौ गर्भतया संहरणादे(साहरावित्तए) मोचयितुं, तथा-(जेऽविणं से तिसलाए खत्तिआणीए गन्भे) योऽपि च तस्याः त्रिश-शम्.२१ लायाः क्षत्रियाण्याः गर्भ: पुत्रिकारूपः (तंपिअ णं देवाणंदाए माहणीए)तं अपि देवानन्दायाः ब्रामण्याः । (जालंधरसगुत्ताए) जालन्धरसगोत्रायाः (कुञ्छिसि गम्भत्ताए ) कुक्षौ गर्भतया ( साहरावित्तए) मोच-18 यितुं, (तिकट्ठ) इति कृत्वा ( एवं संपेहेइ) एवं-पूर्वोक्तं विचारयति (संहिता) विचार्य च (हरिणेगमेसिं१५ हरिनैगमेषिनामकं (पाइत्ताणीआहिवई) पदातिकटकाधिपतिं (देवं सद्दावेह) देवं आकारयति, (सहायित्ता) आकार्य (एवं वयासी) एवं इन्द्रः अवादीत् ॥ (२०)॥ किं तदित्याह-(एवं खलु देवाणुप्पिा !) एवं निश्चयेन हे हरिनैगमेषिन् ! (न एवं भूअं) न एतद्भूतं (न एवं भव्वं ) न एतत् भवति (न एअं भविस्स) म एतत् भविष्यति (जन्नं अरिहंता वा) यत् अर्हन्तो वा (चक्कवहि वा) चक्रधरा वा (बलदेवा वा) बलदेवा वा (वासुदेवा) वासुदेवा वा (अंतकुलेसु वा) अन्त्यकुलेषु वा (पंतकुलेसु चा) प्रान्ता:-अधमा-TRI चाराः तेषां कुलेषु वा (तुच्छकुलेसुवा) तुच्छा:-अल्पकुटुम्बास्तेषां कुलेषु वा (दरिदकुलेसु वा) दरिद्रा:निर्धनास्तेषां कुलेषु वा (किविणकुलेसु वा) कृपणा:-अदातारस्तेषां कुलेषु वा (भिक्खागकुलेसु वा) मिक्षाकाः-चारणादयः तेषां कुलेषु वा (माहणकुलेसु वा) ब्राह्मणानां कुलेषु वा (आयाइंसु वा) आगताः अतीतकाले (आयाइंति वा) आगच्छन्ति वर्तमानकाले (आयाइस्संति वा) आगमिष्यन्ति अनागतकाले,
दीप
अनुक्रम [२०]
॥
३
For
F
lutelu
-85