________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ “कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान २] .......... मूलं २०] / गाथा [...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
|
प्रत सूत्रांक [२०] गाथा ॥१..||
(खत्तियकुलेसु वा) क्षत्रियकुलेषु वा (हरिवंसकुलेसु वा) हरिवंशकुलेषु वा (अन्नयरेसु वा ) अन्यतरेषु वा (तहप्पगारेसु) तथाप्रकारेषु (विसुद्धजाइकुलवंसेसु) विशुद्धे जातिकुले यत्र इदृशेषु वंशेषु (जाव रज्जसिरिं) यावत् राज्यश्रियं (कारेमाणे) कुवेत्सु (पालेमाणे) पालयत्सु च (साहावित्तए) मोचयितुं इन्द्राणां एषः आचारः, (तं सेयं खलु ममवि) ततः श्रेयः खलु युक्तमेतन्ममापि (समणं भगवं महावीर श्रमणं भगवन्तं महावीरं ( चरमतित्थयरं) चरमतीर्थकर (पुवतित्थयरनिद्दि) पूर्वतीर्थकरैर्निर्दिष्टं (माहणकुंडगामाओ नयराओ) ब्राह्मणकुण्डग्रामात् नगरात् (उसमदत्तस्स माहणस्स) ऋषभदत्तस्य ब्राह्मणस्य (भारियाए) भार्यायाः ( देवाणंदाए माहणीए) देवानन्दायाः ब्राह्मण्याः (जालंधरसगोत्ताए) जालन्धरसगोत्रायाः (कुच्छिओ) कुक्षेमध्यात् (खत्तिअकुंडग्गामे नयरे)क्षत्रियकुण्डग्रामे नगरे (नायाणं खत्तिआणं) ज्ञातानां-श्रीऋषभखामिचंइयानां क्षत्रियविशेषाणां मध्ये (सिद्धत्थस्स खत्तिअस्स) सिद्धार्थस्य क्षत्रियस्य ( कासवगुत्तस्म) काश्यपगोत्रस्य (भारियाए) भार्यायाः (तिसलाए ) त्रिशलायाः (खत्ति
१ अत्राह कश्चित् यत् अनेन पूर्वतीर्थकरैर्महावीरस्य गर्भापहारः कल्याणकतया प्रतिपादित इति, तत् अभिनिवेशमहिमानमेव गमयति, यतोऽत्र मोचनार्थकेन संहरणेनान्वयः श्रेयःशब्दस्य, पूर्वतीर्थकर इत्यादीनि तु श्रीवीरविभोविशेषणानि प्रागनेकशः प्रतिपादितानि, २ संहरणार्हताज्ञापनाय, सिद्धार्थस्य नृपत्वं नानेन हन्यते, 'रजेण रटेण' मित्याधुके चिच्चा रज्ज चिच्चा रह'मित्याद्युक्तेः 'स्फीतमपहाय राज्य'मित्युक्तेश्च न कल्पिता नृपतिता
दीप
अनुक्रम [२०]
JaMEducatani
Fur
& Fonte
M
a
nelibrary.org
-84