________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान २] .......... मूलं [१९] | गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१९] गाथा ॥१..||
रणविचारः
कल्प.सयो-IS जन्मार्थ निष्क्रमणं तेन (निकखर्मिसु वा) निष्क्रान्ता वा (निकखमंति वा) निष्क्रामन्ति वा (निकखमि-नीचगोत्रेव्या०२|| संति वा ) निष्क्रमिष्यन्ति च, अयमर्थ यद्यपि कदाचित् कर्मोदयेन आश्चर्यभूतस्तुच्छादिकुलेषु अर्हदादीनां वजन्म वि. अवतारो भवति परं जन्म तु कदाचिन्न भूतं न भवति न भविष्यति च ।। (१८)॥
नीचगोत्रो॥२९॥ IRL (अयं च णं) अयं प्रत्यक्षः (समणे भगवं महावीरे) श्रमणो भगवान महावीरः (जंबुद्दीचे दीवे पात्तः जंबूद्वीपे द्वीपे (भारहे वासे) भरतक्षेत्रे (माहणकुंडग्गामे नयरे) ब्राह्मणकुण्डग्रामे नगरे (उसमदत्तस्स
मू.१८-२० माहणस्स) ऋषभदत्तस्य ब्राह्मणस्य ( कोडालसगुत्तस्स) कोडालसगोत्रस्य (भारियाए भार्यायाः (देवाण-| दाए माहणीए ) देवानन्दायाः ब्राह्मण्याः (जालंधरसगुसाए) जालन्धरसगोत्रायाः (कुच्छिसि गन्भत्ताए वते) कुक्षौ गर्भतया उत्पन्नः ॥ (१०)॥(तं जीअमेयं ) तस्मात् हेतोःजीतं एतत्-आचार एष इत्यर्थः, केषां इत्याह-(तीअपच्चुप्पन्नमणागयाणं) अतीतवर्तमानौनागतानां (सकाणं देविदाणं देवरायाणं) शकाणां देवेन्द्राणां,देवराजानां, कोऽसौ? इत्याह-यत् (अरिहंते भगवंते) अर्हतो भगवतः (तहप्पगारेहिंतो.)
तथाप्रकारेभ्यः (अंतकलेरितो) अन्तकलेभ्यः (पंतकुलेहितो) प्रान्तकुलेभ्यः (तुच्छकुलहितो) तुच्छकुपालेभ्यः (दरिदकुलेहितो) दरिद्रकुलेभ्यः (भिक्खागकुलेहितो) भिक्षाचर कुलेभ्यः (किविणकुलेहिंतकृपण-17 कुलेभ्यः (माहणकुलेहिंतो ब्राह्मणकुलेभ्यश्चादाय (तहप्पगारेसु) तथाप्रकारेषु (उग्गकुलेसु वा) उग्रकुलेषु वा (भोगकुलेसु वा ) भोगकुलेषु वा (रायन्नकुलेसु वा) राजन्यकुलेषु वा (नायकुलेसु वा) ज्ञातकुलेषु वा|
| २८
दीप
अनुक्रम [१९]
Fur
Frately
... भगवन्त महावीरस्य गर्भ-संहरण-वृतान्त
-83