________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान २] .......... मूलं [१८] / गाथा [...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक
[१८]
गाथा ॥१..||
पाल्य चतुर्विशतितमे भवे महाशुके देवा, ततश्च्युतः पञ्चविंशे भये इहैव भरतक्षेत्रे छत्रिकायां नगर्या जितशत्रुनृपतेर्भद्रादेव्याः कुक्षी पञ्चविंशतिवर्षलक्षायुनन्दनो नाम पुत्रः, स च पोहिलाचार्यपाचे चारित्रं गृहीत्वा | यावजीवं मासक्षपणेविंशतिस्थानकाराधनेन च तीर्थकरनामकर्म निकाच्य वर्षलक्षं चारित्रपर्यायं परिपाल्य || मासिकया संलेखनया मृत्वा षड्विंशतिसमे भवे प्राणतकल्पे पुष्पोत्तरावतंसकविमाने विंशतिसागरोपमस्थि|तिको देवो जातः, ततश्च्युत्वा तेन मरीचिभवबद्धेन नीचैर्गोत्रकर्मणा भुक्तशेषेण सप्तविंशे भने ब्राह्मणकुण्ड
ग्रामे नगरे ऋषभदत्तस्य ब्राह्मणस्य देवानन्दायाः ब्राह्मण्याः कुक्षी उत्पन्ना, ततः शक्र एवं चिन्तयतिMI (जन्नं अरहंता वा) यत् एवं नीचर्गोत्रोदयेन अर्हन्तो वा (चक्कवटी वा) चक्रवर्तिनो वा (बलदेवा वा)
चलदेवा वा ( वासुदेवा वा) वासुदेवा वा (अन्तकुलेसुवा) अन्त्या:-शद्रास्तेषां कुलेषु वा (पन्तकुलेसु वा) समान्ता-अधमाचाराः तेषां कुलेषु वा (तुच्छकुलेसु वा) तुच्छा-अल्पकुटुम्बास्तेषां कुलेषु वा (दरिदकुलेसु वा)
दरिद्रा-निर्धनास्तेषां कुलेषु वा (किविणकुलेसुवा) कृपणा:-अदातारस्तेषां कुलेषु वा (भिक्खागकुलेसु वा) १० मिक्षाका:-चारणादयस्तेषां कुलेषु वा (माहणकुलेसु वा) ब्राह्मणानां कुलेषु वा (आयाइंसु वा) आगता अतीतकाले (आयाइंति बा) आगच्छन्ति वर्तमानकाले (आयाइस्संति वा) आगमिष्यन्ति अनागतकाले (कुञ्छिसि) कुक्षौ (गम्भत्ताए) गर्भतया (चक्कमिंसु चा) उत्पन्ना वा (वक्कमति वा) उत्पद्यन्ते वा (वक्कमिस्संति वा) उत्पत्स्यन्ते वा, परं (नो चेवणं) नैव (जोणीजम्मणनिकखमणेणं) योन्या यत्
दीप
अनुक्रम [१८]
-82