________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ “कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान २] .......... मूलं [१८] / गाथा [...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
म
प्रत सूत्रांक [१८] गाथा ॥१..||
कल्प.सुबो-परिणयनार्थ तत्रागतेन विशाखनन्दिनाना पितृव्यपुत्रेण हसितः सन् कुपितस्तां धेनुं शृङ्गयोहीत्वा आकाशे श्रीवीरस्य व्या०२ अमितवान्, निदानं चैवं कृतवान् यदनेन उग्रतपसा भवान्तरे भूयिष्ठवीर्यो भूयासं, ततो मृत्वा ससदशे २७ भवाः
भवे महाशुक्रे उत्कृष्टस्थितिः सुरः ततश्च्युतः अष्टादशे भवे पोतनपुरे खपुत्रीकामुकस्य प्रजापते राज्ञो मृगा-1 ॥ २८ ॥
वत्याः पुत्र्याः पत्न्याश्च कुक्षौ चतुरशीतिलक्षवर्षायुस्त्रिपृष्टनामा वासुदेवः,तत्र वाल्येऽपि प्रतिवासुदेवशालिक्षे-1॥ विनकारिणं सिंह विमुक्तशस्त्रः कराभ्यां विदारितवान् , क्रमेण च वासुदेवत्वं प्राप्तः, एकदा च शय्यापालक आदिष्टवान्-पर्दस्मासु निद्राणेषु एते गायना गीलगानान्निवारणीयाः,तेन च गीतरसासक्तेन वासुदेवे निद्राणेऽपि ते न निवारिताः,ततःक्षणात् प्रतिबुद्धेन वासुदेवेन आः पाप ! मदाज्ञापालनादपि तव गीतश्रवणं प्रियं लभस्खा तर्हि तत्फलं इत्युक्त्वा तत्कर्णयोस्तप्तं वपु क्षिप्तवान् , तेन च कर्णयोः कीलकप्रक्षेपकारणं कर्मोपार्जितवान् , एवं २० च कृतानेकदुष्कर्मा ततो मृत्वा एकोनविंशे भवे सप्तमनरके नारकतया उत्पन्न:, ततो निर्गत्य शितितमे भवे|| सिंहस्ततो मृत्वा एकविंशतितमे भवे चतुर्थनरके, ततो निर्गत्य बहून् भवान् भ्रान्त्वा द्वाविंशे भवे मनुष्यत्वं प्राप्योपार्जितशुभकर्मा अयोविंशे भवे मूकायां राजधान्यां धनञ्जयस्य राज्ञो धारिण्या देव्याः कुक्षौ चतुरशीतिलक्षपूर्वायुः प्रियमित्रनामा चक्रवर्ती बभूव, सच पोटिलाचार्यसमीपे दीक्षां गृहीत्वा वर्षकोटिं यावत् परि-1 १ जिनभवान् प्राक् षष्ठे भवे पोट्टिलकुमारः मृतश्च सहस्रारेऽभूदिति समवाये, उक्तभवग्रहणं विना हि नान्यद्भवग्रहणं षष्ठं श्रूयते भगवत इत्ये-
8
"२८
॥२८॥ तदेव पष्ठभवमहणतया व्याख्यातमिसि वाक्यार्थमनवबुध्य यथारुचि कथनं खाद्यानां न मतिमतां मान्य,नहि भवतयेन कल्याणकालिसंगतिरुचिता
दीप
अनुक्रम [१८]
A
janeibrary.org
-81