________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [२] .......... मूलं [१८] | गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक
[१८]
गाथा ॥१..||
प्रसङ्गेन, ततोऽनालोचिततत्कर्मा चतुरशीतिलक्षपूर्वाणि आयुः परिपाल्य मृत्वा चतुर्थे भवे ब्रह्मलोके दशसाग-1 रस्थितिः सुरः सञ्जातस्ततश्च्युतः पञ्चमे भवे कोल्लाकसन्निवेशे अशीतिलक्षपूर्वायुर्विप्रो भूत्वा विषयासक्तो निःशूका प्रान्ते त्रिदण्डीभूत्वा बहु कालं संसारे भ्रान्तः,तेहि भवाः स्थूलभवमध्ये न गण्यन्ते, ततः पर भवे स्थूणायां नगर्या द्वाससतिलक्षपूर्वायुः पुष्पनामा द्विजस्त्रिदण्डीभूत्वा मृत: ससमे भवे सौधर्म कल्पे मध्यस्थितिः सूरोऽभूत् , ततश्युतोऽष्टमे भवे चैत्यसन्निवेशे षष्टिलक्षपूर्वायुः अग्निद्योतो नाम विप्रस्त्रिदण्डी-18 भूत्वा मृतो नवमे भये ईशानदेवलोके मध्यस्थितिका सुरः, ततश्युतो दशमे मचे मन्दरसन्निवेशे षट्पञ्चाश-1 लक्षपूर्वायुरग्निभूतिनामा ब्रामणः अन्ते त्रिदण्डीभूत्वा एकादशे भवे तृतीयकल्पे मध्यस्थितिकः सुरः, ततश्युतो द्वानो भवे श्वेताम्ब्यां नगर्यां चतुश्चत्वारिंशल्लक्षपूर्वायुर्भारदाजनामा विप्रखिदण्डीभूत्वा मृत्वा अयो| वो भवे माहेन्द्रकल्पे मध्यस्थितिः सुरः, ततश्युतः कियत्कालं संसारे भ्रान्त्वा चतुरशे मचे राजगृहे चतुस्लिं-18 शल्लक्षपूर्वायुः स्थावरो नाम विप्रनिदण्डीभूत्वा मृतः पञ्चदशे भवे ब्रह्मलोके मध्यस्थितिको देवः पोकशे भवे|| कोटिवर्षायुर्विश्वभूतिनामा युवराजपुत्रः सम्भूतिमुनिपादान्ते चारित्रं गृहीत्वा वर्षसहस्रं दुस्तपं तपस्तप्यमानो मासोपवासपारणायां मथुरायां गोचरचर्यार्थं गतः, तत्र एकया धेन्वा तपःकृशत्षाअवि पातितः, तद् दृष्ट्वा च 81 १ दुर्भाषितेनैकेनेत्याधुपदेशमालायां, कविलेल्यादेः निरुपचरितो जैनधर्मे अत्र तु सोपचरित इति मलयगिरिपादाः, जमालेमतान्तरे
णानन्ता भवा उक्ताः स्वयं लोकप्रकाशे
दीप
अनुक्रम [१८]
JaMEducation
Fur
& Fonte
~80