________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान R] .......... मूलं [१८] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१८] गाथा ॥१..||
कल्प.सुबो-1 कीया एव निर्ग्रन्धाः, ततो यदि नीरोगो भवामि तदैक वैयावृत्यकरं शिष्यं करोमीति, क्रमेण च नीरोगोश्रीवीरस्थ व्या०१ जाता, एकदा कपिलनामा राजपुत्रो देशनां निशम्य प्रतिबुद्धो मरीचिना प्रोक्तो-भो कपिल! याहि साधुस-18|२७ भवाः
मीपे चारित्रं गृहाण, तदा कपिलेन प्रोक्तं-खामिन्! भवद्दर्शने एवं व्रतं ग्रहियामि, तदा मरीचिरुवाच-भोर कपिल ! श्रमणास्त्रिदण्डविरताः अहं तु त्रिदण्डवानित्यादि सर्व खरूपं कथितं, तथापि स बहुलकर्मा चारिअपराङ्मुखः प्रोवाच-किं भवदर्शने सर्वथा धर्मों नास्ति ?, तदा मरीचिना एष मम योग्यः शिष्य इति विचिन्त्य उक्तं-'कविला इत्थंपि इहयंपि' कपिल ! जैनमार्गेऽपि धर्मोऽस्ति मम मार्गेऽपि विद्यते, तत् श्रुत्वा च कपिलस्तत्वाचे प्रवजिता, मरीचिरपि अनेन उत्सूत्रवचनेन कोटाकोटिसागरप्रमाणं संसारं उपोजयामास, यत्तु। किरणावलीकारेण प्रोक्तं 'कविला इत्थंपि इहयंपीति' वचनं उत्सूत्रमिश्रितमिति, तदुत्सूत्रभाषिणां नियमाव-18 नन्तः संसार इति खमतस्थापनरसिकतयेति ज्ञेयं, इदं हि तन्मतं-उत्सूत्रभाषिणस्तावन्नियमावनन्तः एव संसार स्यात्, यदि च इदं मरीचिवचनमुत्सूत्रमित्युच्यते तदा अस्यापि अनन्तः संसारः प्रसज्यते न चासी सम्प-18
नस्तदिदं उत्सूत्रमिश्रितमिति, तच्चायुक्तं, उत्सूत्रभाषिणां अनन्त एव संसार इति नियमाभावात्, श्रीभकागवत्यादियहुग्रन्धानुसारेण उत्सूत्रभाषिशिरोमणेर्जमालिनिलवस्यापि परिमितभवत्वदर्शनात, न चोत्सू ॥२७॥
मिश्रत्वकथनेऽपि अस्य मरीचिवचनस्य उत्सूत्रत्वं अपगच्छति, विषमिश्रितानस्यापि विषत्वमेवेत्यलं २७
दीप
अनुक्रम [१८]
Fur
F
ate
Man anelbrary.org
-79