________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [२] .......... मूलं [१८] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
|
प्रत सूत्रांक
[१८]
गाथा ॥१..||
परिव्राजकधर्म विकल्पितवान्, ततस्तं विरूपवेषं विलोक्य सर्वे जना धर्म पृच्छन्ति तत्पुरश्च साधुधर्म प्ररूप-18
यति देशनाशक्त्या च अनेकान् राजपुत्रादीन् प्रतियोध्य भगवतः शिष्यतया ददाति भगवता सहैव प्य 18विहरति, एकदा भगवान् अयोध्यायां समवसृतस्तन्न वन्दनार्थ आगतेन भरतेन पृष्टं-खामिन ! अस्यां पर्षेदि
कोऽपि भरतक्षेत्रेऽस्यां चतुर्विशतिकायां भाविजिनोऽस्ति?, भगवानुवाच-भरत! तव पुत्रोऽयं मरीचिनामा अस्यां अवसर्पिण्यां वीरनामा चतुर्विशस्तीर्थकृत् १ विदेहे मूकाराजधान्यां प्रियमित्रनामा चक्री २ अत्रैव भरते प्रथमो वासुदेवश्च ३ भविष्यतीति श्रुत्वा हर्षितो भरतो गत्वा निः प्रदक्षिणीकृत्य मरीचिं वन्दित्वा||
अवदत्-भो मरीचे! यावन्तो लाभास्ते खयैव लब्धाः, यतस्त्वं तीर्थंकरो वासुदेवश्चक्री च भविष्यसि, अहं इच तव पारिवाज्यं न वन्दे किंतु त्वं चरमतीर्थकरो भविष्यसीति बन्दे इति पुनः पुनः स्तुत्वा भरतः
स्वस्थानं गतः, मरीचिरपि तत् श्रुत्वा हर्षोद्रेकात्रिपदी आस्फोट्य नृत्यन्निदं अघोचत्-प्रथमो वासुदेवोऽहं, मुकायां चक्रवत्यहम् । चरमस्तीर्थराजोऽहं, ममाहो उत्तम कुलम् ॥१॥ आद्योऽहं वासुदेवानां, पिता मे चक्रव-| र्तिनाम् । पितामहो जिनेन्द्राणां, ममाहो उत्तम कुलम् ॥ ॥२॥ इत्थं च मदकरणेन नीचर्गोत्रं बद्धवान, यता-'जाति १ लाभ २ कुलै,३ श्वर्य:४ बल ५ रूप ६ तपः ७ श्रुतैः८। कुर्वन् मदं पुनस्तानि, हीनानि लभते जनः ॥३॥ ततो भगवति निर्वते प्राग्वजनान् प्रतिबोध्य साधूनां शिष्यान् कुर्वन् तैः सह विहरति, एकदा |च ग्लानीभूतस्य तस्य न कोऽपि वैयावत्यं करोति, तदा स चिन्तितवान्-अहो एते बहुपरिचिता अपि पर-1
दीप
अनुक्रम [१८]
JaMEducutane
~78