________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [२] .......... मूलं [१८] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक
[१८]
गाथा ॥१..||
एकस्मिन् समये उत्कृष्टावगाहनावन्तः अष्टाधिकशतमिता न सिध्यन्ति, ते च अस्यां अवसर्पिण्यां सिद्धाः यतः-'वृषभो १ वृषभस्य सुता९९.भरतेन विवर्जिताच नवनवतिः। अष्टौ भरतस्य सुताः१०८ शिवं गता एकस-18 मयेन ॥ १ ॥ (९) 'असंजयाणं ति असयंता:-असंयमवन्तः आरम्भपरिग्रहमसक्तास्तेषां पूजा, |संयता एव सर्वदा पूज्यन्ते, अस्यां अवसर्पिण्यां तु नवमदशमजिनयोरेन्तरे असंयतानां अपि ब्राह्मणादीनां
पूजा प्रवृत्तेति आश्चर्य (१०) . | इमानि दशापि आश्चर्याणि अनन्तकालातिक्रमे अस्यां अवसर्पिण्यां जातानि, एवं च कालसाम्यात् ।। शेषेष्वपि चतुर्यु भरतेषु पञ्चसु ऐरवतेषु च प्रकारान्तरेण दश आश्चर्याणि ज्ञेयानि । अथ दशानां आश्चर्याणां|| तीर्थव्यक्ति:-अष्टाधिकशतसिद्धिगमनं श्रीऋषभतीर्थे १ हरिवंशोत्पत्तिः शीतलतीर्थे २ अपरकवागमनं
श्रीनेमितीर्थे ३ स्त्रीतीर्थकरी मल्लितीर्थे ४ असंयतपूजा सुविधिजिनतीथे ५, शेषाणि च उपसर्ग १ गर्भापहारINR अभाविता पर्षत् ३ चमरोल्पात ४ चन्द्रसूर्यावतरणलक्षणानि ५ पञ्च आश्चर्याणि श्रीवीरतीर्थ, एकं तावत्
आश्चर्य इदं, अपरश्च-(नामगुत्तस्स वा कम्मस्स) नाना गोत्रं इति प्रसिद्धं यत्कर्म गोत्राभिधानं कम-18 त्यर्थः तस्य, किंविशिष्टस्य ? ( अक्खीणस्स) अक्षीणस्य, स्थितेः अक्षयेण ( अवेइअस्स) अवेदितस्य, रसस्य |अपरिभोगेन (अणिज्जिण्णस्स) अनिर्जीर्णस्य, जीवप्रदेशेभ्योऽपरिशटितस्य, इदृशस्य गोत्रस्य-नीचैर्गोत्रस्य-18 (उदएणं ) उदयेन भगवान् ब्राह्मणीकुक्षी उत्पन्न इति योगः।
दीप
अनुक्रम [१८]
JaMEducatani
Fur
& Fonte
~76