________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [२] .......... मूलं [१८] | गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
अहंदाधु
त्तिवि चारे आध
प्रत सूत्रांक [१८] गाथा ॥१..||
चंदशकं
कल्प.सुबो-संभाषणं कर्त्तव्यं इतस्ततः सर्वेऽपसरन्तु, ततस्तैस्तथाकृते गोशाल आगत्य भगवन्तं अवादीत्-भो काश्यप च्या०२ किमेवं वदसि यदयं गोशालो मङ्गुलिपुत्र इत्यादि, स तव शिष्यस्तु मृतः अहं तु अन्य एव परीषहसहनस-
मर्थ तच्छरीरं ज्ञात्वा अधिष्ठाय स्थितोऽस्मि, एवं च भगवत्तिरस्कारं असहमानी सुनक्षत्रसानुभूती अन- ॥२४॥
गारी मध्ये उत्तरं कुर्वाणौ तेन तेजोलेश्यया दग्धौ स्वर्ग गती, ततो भगवता उक्तं-भो गोशाल! स एव त्वं नान्यो, मुधा किं आत्मानं गोपायसि ?, न ह्येवं आत्मा गोपयितुं शक्यः, यथा कश्चिचौर आरक्षकदृष्टोऽङ्गुल्या तृणेन वा आत्मानमाच्छादयति स किं आच्छादितो भवति !, एवं च प्रभुणा यथास्थितेऽभिहिते स दुरात्मा भगवदुपरि तेजोलेश्यां मुमोच, सा च भगवन्तं त्रिः प्रदक्षिणीकृत्य गोशालकशरीरं प्रविष्टा, तया च दग्धशरीरो विविधां वेदनां अनुभूय सप्तमरात्रौ मृतः, भगवानपि तस्यास्तापेन षण्मासी यावल्लोहितवर्थोबाधां |अनुभूतवान् , तदेवं नामस्मरणशमितसकलदुःखस्य भगवतोऽप्येवं यदुपसर्गस्तदाश्चर्य १) 'गम्भहरणं'ति' गर्भस्य हरण-उदरान्तरमोचनं तत् कस्यापि जिनस्य न भूतपूर्व श्रीधीरस्य जातं इत्योश्चर्य २'इत्थीतित्यन्ति | १ कर्मोदयमात्रजन्येयं न गोशालफतेजोलेश्योद्भवेति तु सूत्रानवबोधत एव । २ यथा मल्लीजिनस्य स्त्रीत्वेन प्रतिमादि न क्रियते । आश्चर्यरूपत्वात्तस्य तद्वदिदमपि न कल्याणकतामञ्चति, न च स्थानवस्तुप्रभृतिभिः स्पष्टे व्यापके व्याख्याने व्याप्यकल्याणकव्याख्यानस्य ग्रहणं बुद्धिमतामह, स्पष्टं चोक्तं कल्याणकपरिगणनायां बीरस्य च्युतिजन्मदीक्षाकेवलमोक्षरूपाणां पञ्चकमेव कल्याणानां पञ्चाशके | चान्द्रकुलीनाभयदेवसूरिभिः
दीप
अनुक्रम [१८]
Fur
& Fonte
Y
ojanelbraryard.
~73