________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान R] .......... मूलं [१७] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१७] गाथा ॥१..||
सबो- त्ति पूर्वभववैरिसुरानीतहरिवर्षक्षेत्रयुगलं तस्य वंशो हरिवंशस्तस्कुलेषु (अन्नयरेसु वा ) अन्यतरेषु वा (तह-18 व्या०२प्पगारेसु बिसुद्धजाइकुलवंसेसु) विशुद्धे जातिकुले यत्र एवंविधेषु वंशेषु, तत्र जाति:-मातृपक्षः कुलं- त्पत्तिवि
पितृपक्षः, इदृशेषु कुलेषु (आयाइंसु वा) आगता अतीतकाले (आयाइंति वा) आगच्छन्ति वर्तमानकाले ॥२३॥
(आयाइस्संति वा ) आगमिष्यन्ति अनागतकाले, न तु पूर्वोक्तेषु ॥ (१७)॥ तर्हि भगवान् कथं उत्पन्न ? १६-१८ इत्याह (अस्थि पुण एसेवि भावे) अस्ति पुनः एषोऽपि भावो-भवितव्यताख्यः (लोगच्छेरयभूए) लोके
आश्चर्यभूतः (अणताहिं उस्सप्पिणीओसप्पिणीहिं) अनन्तासु उत्सपिण्यवसप्पिणीषु (विइकंताहिं समुप्पज्जा २० 18 व्यतिक्रान्तासु इदशः कश्चित्पदार्थ उत्पद्यते, तत्रास्यां अवसप्पिण्या इदृशानि दश आश्चर्याणि जातानि, यथा-1
उवसग्ग १ गम्भहरणं २ इत्थीतित्थं ३ अभाविआ परिसा ४ । कण्हस्स अवरकंका ५ अवयरणं चंदसूराणं ६॥१॥ हरिवंसकुलुप्पत्ती ७ चमरुप्पाओ ८ अ अट्ठसय सिद्धा ९। अस्संजयाण पूआ १० दसवि अणंतेण कालेणं ॥२॥ व्याख्या-'उवसग्ग'त्ति उपसर्गा-उपद्रवाः, ते हि श्रीवीरस्वामिनः छद्मस्थावस्थायां अग्रे| वक्ष्यमाणा बहवोऽभवन, किञ्च-अस्य भगवतः केवल्यवस्थायां अपि खप्रभावप्रशमितसर्वोपद्रवस्थापि वशिष्याभासेन गोशालकमात्रेणापि उपद्रवः कृतः, तथाहि-एकदा श्रीवीरो विहरन् श्रावस्त्यां समवसृतः, गोशालकोऽपि जिनोऽहं इति लोके ख्यापयन् तत्रागतः, ततोद्वौ जिनौ श्रावस्त्यां वर्तेते इति लोके प्रसिद्धिर्जाता, तां श्रुत्वा श्रीगौतमेन भगवान् पृष्टः-स्वामिन् ! कोऽसौ द्वितीयो जिन इति खं ख्यापयति ?, श्रीभगवानुवाच
दीप
अनुक्रम
[१७]
JanEducationa l
IXILanelbrary.org
... अथ दश-आश्चर्याणां वर्णनं क्रियते
~71