________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ “कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [२] .......... मूलं [१६] | गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
|
प्रत सूत्रांक
[१६]
गाथा ॥१..||
(समुप्पज्जित्था) समुत्पन्नः ॥ (१५) ॥ कोऽसौ इत्याह-(न खलु ए भूकं) न निश्चयेन एतद् भूतं अतीतकाले (न भवं) न भवति एतत्, वर्तमानकाले (न भविस्स) एतत् न भविष्यति आगामिनि काले, किं तदित्याह-(जन्नं अरहंता वा) यत् अर्हन्तो वा (चक्कवट्टी था) चक्रवर्तिनो वा (बलदेवा वा) बलदेवा वा| (वासुदेवा वा) वासुदेवा वा (अंतकुलेसु वा) अन्त्यकुलेषु शूद्रकुलेषु इत्यर्थः (पंतकुलेसु वा) प्रान्तकुलेषु-18 अधमकुलेषु (तुच्छ कुलेसु वा) तुच्छा:-अल्पकुटुम्बास्तेषां कुलेषु वा (दरिदकुलेसु वा) दरिद्रा-निर्धनास्तेषां कुलेषु चा (किविणकुलेसु वा) कृपणा:-अदातारस्तेषां कुलेषु वा (भिवखागकुलेसु वा) भिक्षाका:-तालाचरा-16 स्तेषां कुलेषु वा (माहणकुलेसु वा) ब्राह्मणकुलेषु वा, तेषां भिक्षुकत्वात्, एतेषु (आयाइंसु वा) आगता| अतीतकाले (आयाइति वा) आगच्छन्ति वर्तमानकाले (आशइस्संति वा) आगमिष्यन्ति अनागतकाले, एतन्न भूतमित्यादियोगः ॥ (१६) ।। तर्हि अहंदादयः ४ केषु कुलेषु उत्पद्यन्ते ? इत्याह-(एवं खलु) एवं-अनेन प्रकारेण खलु-निश्चये (अरहंता वा) अर्हन्तो वा (चक्कवट्टी वा) चक्रवर्तिनो वा (बलदेवा वा) बलदेवा वा (वासुदेवा वा वासुदेवा वा (उग्गकुलेसु वा) उग्राः-श्रीआदिनाथेन आरक्षकतया स्थापिता जनाः तेषां। कुलेषु (भोगकुलेसु वा) भोगा:-गुरुतया स्थापिताः तेषां कुलेषु (रायन्नकुलेसुवा) राजन्या:-श्रीऋषभदेवेन मित्रस्थाने स्थापिताः तेषां कुलेषु (इक्खागकुलेसु वा) इक्ष्वाका:-श्रीऋषभदेववंशोद्भवाः तेषां कुलेषु (खत्तियकुलेसु वा) क्षत्रिया:-श्रीआदिदेवेन प्रजालोकतया स्थापिताः तेषां कुलेषु (हरिवंसकुलेसु वा) तत्र 'हरि
दीप
१०
अनुक्रम [१६]
Fur FB Fanatec
~70