________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान २] .......... मूलं [१५] / गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक
[१५]
गाथा ॥१..||
कल्प.सुबोअचलं (अरु) अरुज-रोगरहितं (अणंतं) अनन्तं अनन्तवस्तुविषयज्ञानस्वरूपत्वात् (अक्खयं) क्षयर-18
पक्षपरशक्रस्तवः व्या०२ हितं, साधनन्तत्वात् (अपाबाई) यावाधारहितं (अपुणरावित्ति) पुनरावृत्तिा-पुनरागमनं तेन रहितं, मू.१५
एवंविधं (सिद्धिगइनामधेयं) सिद्धिगतिनामकं (ठाणं संपत्ताणं) यत्स्थान तत्सम्प्राप्तेभ्यः (नमो जिणाणं) ॥२२॥
| नमो जिनेभ्यो (जिअभयाण) जितभयेभ्यः, एवं सर्वजिनान्नमस्कृत्याथ शक्रः श्रीवीरं नमस्करोति-(नमोऽत्थुIM समणस्स भगवओ महावीरस्स) नमोऽस्तु श्रमणस्य भगवतो महावीरस्य (पुष्वतित्थयरनिहिस्स) पूर्व
तीर्थङ्करैः निर्दिष्टस्य (जाव संपाविउकामस्स)यावत् सिद्धिगतिनामक स्थानं सम्प्राप्तुकामस्य, श्रीवीरो हि अथ मुक्तिं यास्यतीत्येवं विशेषणं, इमानि सर्वाप्यपि विशेषणानि चतुर्थ्यर्थषष्ट्येकवचनान्तानि ज्ञेयानि
(वंदामिण भगवंतं तत्थगयं इहगए) वन्दे अहं भगवन्तं तन्त्रगतं-देवानन्दाकुक्षी स्थितं इत्यर्थः, अत्र पास्थितोऽहं (पासत मे भगवं तत्थगए इहगयंति कट्ट) पश्यतु मां भगवान् तत्र स्थित इह स्थित इति। hel उक्त्वा (समणं भगवं महावीरं) श्रमणं भगवन्तं महावीरं (वंदइ नमसइ) वन्दते नमस्थति (वंदित्ता
नमंसित्ता) बन्दित्वा नमस्थित्वा (सीहासणवरंसि पुरस्थाभिमुहे सन्निसणे) पूर्वाभिमुखः सिंहासने सन्निषण्ण- उपविष्ट इत्यर्थः (तए णं तस्स सक्कस्स देविंदस्स देवरन्नो) ततः तस्य शक्रस्य देवेन्द्रस्य देवानां राज्ञः ॥ २२॥ (अयमेआरूवे) अयं एतद्रूपः (अन्भत्थिए) आत्मविषय इत्यर्थः (चिंतिए) चिन्तात्मकः (पत्थिए) प्रार्थित:-अभिलाषरूपः (मणोगए) मनोगतो, न तु वचनेन प्रकाशितः, इदृशः (संकप्पे) संकल्पो-विचारः
दीप अनुक्रम [१५]
H
janeibrary.org
-69