________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [२] .......... मूलं [१५] / गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
प्रत
॥ अथ द्वितीयं व्याख्यानं प्रारभ्यते ॥
सूत्रांक
[१५] गाथा ॥१..||
(धम्मवरचाउरंतचक्कवहीणं) त्रयः समुद्राश्चतुर्थो हिमवानिति चत्वारोऽन्तास्तेषु प्रभुतया भवाश्चातुरन्ता:चतुरन्तस्वामिनः एवंविधा ये चक्रवर्तिनस्ते चातुरन्तचक्रवर्तिनः धर्मस्य वरा:-श्रेष्ठाः चातुरन्तचक्रवर्तिनो धर्मवरचातुरन्तचक्रवर्तिनः, धर्मनायका इत्यर्थः, तेभ्यः (दीवो) समुद्रे मज्जतां द्वीप इव संसारसमुद्रे आधारः, (ताणं) त्राण-अनर्थप्रतिघातहेतुः, अत एव (सरणं) कर्मोपद्रवेभ्यो भीतानां शरणं (गई) गम्यते सौस्थ्याय दुःस्थैराश्रीयते गतिः (पइहा) भवकूपपतत्प्राणिनां अवलम्बनं, वीवो ताणं इत्यादीनि पदानि प्रथमा-18 तान्यपि चतुर्थ्यर्थषष्ठ्यन्ततया व्याख्येयानि (अप्पडिहयवरनाणदसणधराणं) अप्रतिहते-कटकुव्यादिमि-19 रस्खलिते बरे-प्रधाने ज्ञानदर्शने-केवलज्ञानदर्शने धरन्ति येते तथा तेभ्यः (विअछउमाणं) व्यावृत्तंगतं छद्म-धातिकर्माणि येभ्यस्ते व्यावृत्तच्छद्मानस्तेभ्यः (जिणाणं) रागद्वेषजेतृभ्यः (जावयाणं) उपदेशदा-1 नादिना भव्यसत्त्वै रागादिजापकास्तेभ्यः (तिन्नाणं) भवसमुद्रं तीर्णेभ्यः (तारयाणं) सेवकानां तारकेभ्यः (वुद्धाणं) सर्वतत्वबुद्धेभ्यः (बोहयाणं) अन्येषां बोधकेभ्यः (मुसाणं) मुक्तेभ्यः कर्मपञ्जरात् ( मोअगाणं) सेवकानां मोचकेभ्यः (सचन्नणं) सर्वज्ञेभ्यः (सबदरिसीणं) सर्वदर्शिभ्यः (सिव) निरुपद्रवं (अयलं)
दीप अनुक्रम [१५]
१२
For
F
lutelu
द्वितियम् व्याख्यानं आरभ्यते
... अत्र शक्रस्तव-स्तोत्रस्य शेष-वर्णनं वर्तते
-68