________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [१] .......... मूलं [१५] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
|
प्रत सूत्रांक [१५] गाथा ||१..||
कल्प.सुबो-|
18|अन्यत्र साङ्गीर्यपीडितः शशकस्तत्र आगत्य स्थितः, गात्रं कण्डूयित्वा च पादं मुञ्चन् शशकं दृष्ट्वा तयया शक्रस्तवः ध्या१सार्द्ध दिनद्वयं तथैव पादं स्थापितवान् , उपशान्ते च दावानले सर्वेषु जीवेषु स्वस्थानं गतेषु विलगितपादो म.१५मेघ
झटिति भूमौ पतितस्ततो दिनत्रयं क्षुधया तृषा च पीडितः कृपापरः शतवर्ष आयुः परिपाल्यात्र श्रेणिकथा-18 कुमारकथा ॥२१॥
रिण्योः पुत्रत्वेन जातस्त्वं, ततो भो मेघ! तदानी तिर्यग्भवेऽपि त्वया धर्मार्थ तत्कष्टं सोदं तर्हि जगद्वन्द्यसा- १५ धूनां चरणैर्घध्यमानः किं दयसे ?, इत्याद्युपदेशेन भगवता धर्मे स्थिरीकृतोऽवाप्तजातिस्मरणो नेत्रे विमुच्या-11 न्यत्सर्व शरीरं मया व्युत्सृष्टं इथं भिग्रहं कृतवान्, क्रमात् निरतिचारं चारित्रमाराध्यान्ते मासिकी संले-| खनां कृत्वा विजयविमाने सुरोऽभवत् , ततश्च्युतो महाविदेहे सेत्स्यति, इति श्रीमेघकुमारकथा ।
दीप
अनुक्रम [१५]
NearaParastawasnanathanamansahaRAPTAPASTATrana इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां
कल्पसुबोधिकायां प्रथमं ब्याख्यानं समाप्तम् । MeresERENERGERGENERGENERMERSERSEPRERNIRMERGEEPRESENEPEN
॥२१॥
प्रथमं व्याख्यानं समाप्तं
-67