________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ “कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [१] .......... मूलं [१५] / गाथा [...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
|
प्रत सूत्रांक [१५] गाथा ॥१..||
Jeeeeeeeeeeeeeeeeeeeeeeeeee
यास्यामीति प्रभाते प्रभुपार्श्वमागता, प्रभुणाऽपि मधुरवचनेन आभाषितः-वत्स! त्वया निशि एवं दुर्ष्यानं कृतं, परं अविचारितं एतत्, नरकादिदुःखाग्रे कियदेतदू दुःखं ?, तान्यपि दुःखानि सागरोपमाणि अनेकानि यावत् प्राणिना बहुशः सोढानि, किञ्च-वरमग्गिम्मि पवेसो,वरं विसुद्धेण कम्मुणा मरणं । मा गहियवयभङ्गो मा जीअं खलिअसीलस्स ॥१॥ तथा इदं चारित्रादिकष्टानुष्ठानं महते फलाय भवति, यथा त्वयैव पूर्वभवे अनुभूतं धर्मार्थ कष्टं एतावत्फलप्रापकं अभवत्, शृणु ततः पूर्वभवान् , यथा इतस्तृतीये भवे वैताख्यभूमौ | षड्दन्तः शुभ्रो हस्तिनीसहस्रभा सुमेरुषभनामा त्वं गजराजोऽभूः, अन्यदा दावानलाद्रीतः पलायमान|स्तृषितः पङ्कबहुलं एक सरःप्रातस्तत्र चर्चाज्ञातमाः पङ्के निमनो नीरात्तीराच भ्रष्टः पूर्ववैरिहस्तिना दन्तैई-18 न्यमानः सप्त दिनानि वेदनां अनुभूय सविंशं शतं आयुः समाप्य विन्ध्याचले रक्तवर्णश्चतुर्दन्तः सप्तहस्तिनी-1 शतभत्ता हस्ती जाता, क्रमेण च दावानलं दृष्ट्वा जातजातिस्मरणः पूर्वभवं स्मृतवान् , ततो दावानलपराभ-18 वरक्षणाय योजनपरिमितं मण्डलं कृतवान् , तत्र वर्षाणां आदी मध्ये अन्ते च यत् किञ्चित् तृणवल्ल्यादि भवति तत् सर्व उन्मूलयति, अन्यदा च दावानलाभीताः सर्वे वनजीवास्तन्मण्डलं व्याप्तवन्तः त्वमपि शीघं आगत्य तत्र मण्डले स्थितः, कदाचिदू देहकण्डूयनेच्छया एकं पादं उत्पादितवान् , उत्पाटिते च तस्मिन् पादे । १ वरमनौ प्रवेशो वरं विशुद्धेन कर्मणा मरणं । मा गृहीतबतभंगो मा जीवितं स्खलितशीलस्य ॥ १॥ २ अलब्धसम्यक्त्वेनाप्यनुकपायै. पादस्खामोचनेन ३ शशकरक्षणात् ४ विद्याधरैः कृतं नामेदमस्य ॥
दीप अनुक्रम [१५]
-66