________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ “कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [१] .......... मूलं [१५] / गाथा [१...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
प्रत सूत्रांक [१५] गाथा ॥१..||
कल्प.सुबो- अपयशोभयं चेति (चक्खुदयार्ण) चक्षुःसमानश्रुतज्ञानदायकेभ्यः (मग्गदयाणति) मार्गस्य-सम्प-18
शक्रस्तवः व्या०१ग्दर्शनादिमोक्षमार्गस्य दायकेभ्यः, यथा केचिजनाश्चौरैलुण्टितधना लोचने पट्टवन्धं कृत्वा उन्मार्गेमे
पातिताः स्युस्तेषां कोऽपि पहकापनयनेन धनापणेन मार्गदर्शनेन उपकारी भवति एवं भगवन्तोऽपि मारकथा ॥२०॥
कषायलपिटतधर्मधनानां मिथ्यात्वाच्छादितविवेकनयनानां श्रुतज्ञानसद्धर्ममुक्तिमार्गदानेन उपकारिणो भवन्ति,
सरणदयाणंति) भवभीतानां शरणदायकेभ्यः (जीवदयाति) जीवनं जीव:-सर्वथा मरणाभावस्तद्दायकेभ्यः, क्वचिद् बोहिदयाणं ति पाठस्तत्र बोधिः-सम्यक्त्वं तद्दायकेभ्यः (धम्मदयाणंति) धर्म:-चारित्ररूपस्तदायकेभ्यः (धम्मदेसयाणंति) धर्मोपदेशदायकेभ्यः, धर्मदेशकत्वं च एतेषां धर्मखामित्वे सति न पुनर्नटवदिति दर्शयन्नाह-(धम्मनायगाणंति) धर्मनायकेभ्यः (धम्मसारहीणंति) धर्मस्य सारथय इव, यथा सारथिः उन्मार्गे गच्छन्तं रथं मार्गे आनयति एवं भगवन्तोऽपि मार्गभ्रष्टं जनं मार्गे आनयंति, अत्र च
मेघकुमारदृष्टान्तो यथा-एकदा श्रीवीरखामी राजगृहे समवसृतः, तत्र श्रेणिकधारिण्योः सुतो मेघकुमारः IS प्रतिबुद्ध, कथमपि पितरी आपृच्छयाष्टी प्रियाः परित्यज्य दीक्षां गृहीतवान्, प्रभुणा च शिक्षार्थ स्थवि-R राणां अर्पितः, तत्र अनुक्रमेण संस्तारककरणे द्वारपाचे मेघकुमारस्य संस्तारक आगतः, ततः प्रश्रवणायर्थ |
॥२०॥ गच्छदागच्छस्साधुपादरजोभिर्भरितः मेघकुमारः समग्रायां रजन्यां क्षणमपि निद्रा न प्राप्ता, चिन्तयामासक मे सुखशय्या क चेदं भूलठनं ?, कियत्कालं इदं दुःखं मया सोढव्यं, ततः प्रातः प्रभुमापृच्छय गृहं|
दीप अनुक्रम [१५]
Socess
-65