________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ “कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [१] .......... मूलं [१५] / गाथा [...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
|
प्रत
सूत्रांक
[१५] गाथा ॥१..||
भवक्षेत्रे प्ररोहणाभावात् 'अरुहन्ताणं' इति पाठश्च (भगवंताणंति) भगवद्भ्यो-ज्ञानादिमन्यः (आइगराणंति) आदिकरेभ्यः आदिकरत्वं खखतीर्थापेक्षया धर्मस्येति ज्ञेयं (तित्थयराणंति) तीर्थकरेभ्यः, तत्र तीर्थ-सङ्घः प्रथम-18 गणधरो वा तत्स्थापकेभ्यः (सयंसंबुद्धाणंति) स्वयंसम्बुद्धेभ्यो, न तु परोपदेशेन (पुरिसुत्तमाणंति) पुरुषेषु |उत्तमेभ्यः, अनन्तगुणनिधानत्वात् (पुरिससीहाणंति) पुरुषसिंहेभ्यः, कर्मवैरिषु निर्दयशूरवात् (पुरिसवर-||
पुंडरीआणंति) पुरुषवरपुण्डरीकेभ्यः, पुरुषेषु बरं-प्रधानं यत्पुण्डरीकं-श्वेतपद्मं तत्तुल्येभ्यः, यथा पुण्डरीकं पिङ्के जातं जलैर्वृद्धं जलपङ्की त्यक्त्वा उपरि तिष्ठति एवं भगवन्तोऽपि कर्मकर्दमे उत्पन्नाः भोगजलेन वृद्धाः
कर्मभोगौ त्यक्त्वा पृथर तिष्ठन्ति (पुरिसवरगंधहस्थीणं) पुरुषवरगन्धहस्तिभ्यः, यथा गन्धहस्तिगन्धेन अन्ये गजाः पलायन्ते तथा भगवत्प्रभावेण दुर्भिक्षादयोऽपि (लोगुत्तमाणं) लोकेषु-भव्यसमूहषु चतुस्त्रिंशदतिशययुक्तत्वात् उत्तमास्तेभ्यो लोकोत्तमेभ्यः (लोगनाहाणं) लोकानां-भव्यानां नायेभ्यो-योगक्षेमकारिभ्या, तत्र योगः-अप्राप्तज्ञानादिप्रापणं क्षेमं च-प्राप्तज्ञानादिरक्षणं (लोगहिआणं) लोकानां सर्वजीवानां हितेभ्योहितकारकेभ्यो, दयामरूपकत्वात् (लोगपईवाणं) लोकप्रदीपेभ्यः, मिथ्यात्वध्वान्तनाशकत्वात् (लोगप-18|| जोअगराणं) लोकप्रद्योतकरेभ्यः, सूर्यवत् सर्ववस्तुप्रकाशकत्वात् (अभयदयाणं) भयानां अभावः अभयं । तदायकेभ्यः, भयानि सप्त, तद्यथा-मनुष्यस्य मनुष्याइयं इहलोकभयं १ मनुष्यस्य देवादेर्भयं परलोकभयं । २ धनादिग्रहणायं आदानभयं ३ बाह्यनिमित्तनिरपेक्ष भयं अकस्माद्भयं ४ आजीविकाभयं मरणभयं ।
दीप अनुक्रम [१५]
XL
For Fun
-64