________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [१] .......... मूलं [१४] / गाथा [...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१४] गाथा ॥१..||
कल्प.सुबो-यानि तन्त्र्यादीनि तेषां, तत्र (तंतीतलतालत्ति) तन्नी-वीणा तलतालाः-हस्ततालाः ( तुडियत्ति ) त्रुटि-वीरदर्शनं न्या०१ तानि-अन्यवादित्राणि (घणमुइंगत्ति) घनमृदङ्गो-मेघध्वनिमर्दलो, तथा (पडपडहवाइयरवेणंति) पटुपटहस्य |
यद्वादित-वादनं एतेषां महता शब्देन ( दिवाई भोगभोगाई भुञ्जमाणे विहरह) देवयोग्यान् भोगाईभोगान ॥१८॥
भुञ्जानो विहरति ॥ (१३)॥ | पुनः स किं कुर्वन्नित्याह-(इमं च णंति) इमं (केवलक-पति) सम्पूर्ण (जंबुद्दीवं दीवंति ) जम्बूद्वीपं द्वीप (विउलेणंति ) विपुलेन-विस्तीर्णेन (ओहिणत्ति ) अवधिना (आभोएमाणे आभोएमाणे विहरइत्ति) अवलोकयन् अवलोकयन् विहरति-आस्ते इति सम्बन्धः (तत्थ णं समणं भगवं महावीरेसि) तत्र समये श्रमणं भगवन्तं महावीरं (जंबुद्दीवे दीवेत्ति) अस्मिन्नेव जम्बूद्वीपनाम्नि द्वीपे (भारहे वासेत्ति) भरतक्षेत्रे (दाहिणड्डभरहेत्ति)। दक्षिणार्धभरते (माहणकुंडग्गामे नयरे) ब्राह्मणकुण्डग्रामनामके नगरे (उसमदत्तस्सत्ति ) ऋषभदत्तस्य। (माहणस्सत्ति) ब्राह्मणस्य, किंवि०१(कोडालसगुत्तस्सत्ति) कोडालैः समानं गोत्रं यस्य स तथा, कोडालगोत्रस्येत्यर्थः (भारिआए देवाणंदाए माहणीएत्ति) तस्य भार्याया देवानन्दाया ब्राह्मण्याः ( जालंधरसगुत्ताए) जालन्धरसगोत्रायाः (कुच्छिसि गम्भत्ताए वक्वंतंति) कुक्षौ गर्भतया उत्पन्नं ( पासइ पासित्ता ) पश्यति दृष्ट्वा ( हहतुट्ठचित्तमाणंदिए ) हृष्टः तुष्टः चित्तेन आनन्दितः (णंदिएसि) हर्षधनेन समृद्धतां गतः (परमाणंदिएत्ति) अतीव समृद्धभावं गतः (पीइमणे ) प्रीतिमनसि यस्य सः ( परमसोमणस्सिए ) परम
दीप अनुक्रम [१४]
Ungton
For
F
lutelu
anetbrary.org
.. देवानन्दा कुक्षौ स्थित: भगवन्त महावीरस्य दर्शनं
-61