________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ “कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [१] .......... मूलं [१३] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
म
प्रत सूत्रांक [१३] गाथा ॥१..||
deceae
मन्त्रिकल्पा वा तेषां (चउण्हं लोगपालाणंति) चतुर्णी लोकपालानां-सोम १ यम २ वरुण ३ कुबेरा ४ भिधा-18 नानां (अट्ठण्हं अग्गमहिसीण) अष्टानां अग्रमहिषीणां, ता हि पद्मा १ शिवा २ शची ३ अञ्जु ४ अमला -181 अप्सरो ६ नवमिका ७ रोहिणी ८ त्यभिधानाः, किंविशिष्टानां तासां(सपरिवाराणंति) सपरिवाराणां प्रत्येक षोडशसहस्रपरिवाराणां तथा (तिण्हं परिसाणंति) तिमृणां पर्षदा, बाय १ मध्यमा २ भ्यन्तराणां ३ (सत्तण्हं अणिआणंति) सतानां अनीकाना-सैन्यानां गन्धर्व १ नाटक २ अश्व ३ गज ४ रथ५ सुभट ६वृषभ ७ संज्ञकानां, भवनपत्यादीनां वृषभस्थाने महिषा भवन्तीति ज्ञेयं, तथा (सत्तण्हं अणिआहिवईणति) सप्तानां सेनापतीनां (चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणंति) चतसृषु दिक्षु प्रत्येकं चतुरशीतिसहस्रमितानामात्मरक्षकदेवानां सर्वसङ्ख्यया च षत्रिंशत्सहस्राधिकलक्षत्रयमितानां (३३६०००) (अन्नसिं च बहणं सोहम्मकप्पवासीणं बेमाणिआणं देवाण देवीण यत्ति) अन्येषांच बहूनां सौधर्मकल्पवासिनां वैमानिकानां देवानां देवीनां च (आहेवचंति ) अधिपतिकर्म-रक्षा इत्यर्थः (पोरेवचंति) अग्रगामित्वं ( सामित्तंति ) नायकत्वं (भटित्तंति) भर्तृवं-पोषकत्वं (महत्तरगत्तंति ) गुरुतरत्वं (आणाईसरसेणावचंति) आज्ञया ईश्वरो यः सेनापतिः तत्त्वं, स्वसैन्यं प्रति अद्भुतं आज्ञाप्राधान्यं इत्यर्थः ( कारेमाणेत्ति) कारयन् नियुक्तः (पालेमाणेत्ति ) पालयन् | | स्वयमेव, पुनः किं कुर्वन् १-( महयत्ति ) तत्र महतेति रबेण इत्यनेन योज्यते, महता शब्देनेत्यर्थः, केषां | इत्याह-(अहयत्ति) अविच्छिन्नं एवंविधं यत् (नगीअति ) नाटकं गीत-प्रसिद्धं ( वाइअत्ति) वादितानि
दीप
अनुक्रम [१३]
A
wtaneltmany.org.
-60