________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [१] .......... मूलं [१३] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१३] गाथा ॥१..||
कल्प.सुबो- अम्बरतुल्यानि वस्त्राणि अम्बरवस्त्राणि तानि धरतीति अरजोऽम्बरवस्त्रधरः ( आलइअमालमउडेत्ति इन्द्रवर्णने व्या०१आलगितौ-यथास्थानं परिहितौ मालामुकुटौ येन स तथा (नवत्ति ) नवाभ्यां इव (हेमत्ति) हेमसत्काभ्यां कार्तिक
कथा (चारुत्ति) चारुभ्या-मनोज्ञाभ्यां (चित्तत्ति) चित्राभ्यां-चित्रकारिभ्यां (चबलकुंडलसि) चपलाभ्यां-18 ॥१७॥
इतस्ततः कम्पमानाभ्यां, ईदृशाभ्यां कुण्डलाभ्यां (विलिहिज्जमाणगल्लेत्ति) विलिख्यमानौ गल्लौ यस्या शास तथा (महिड्डीएत्ति) महती ऋद्धि:-छत्रादिराजचिन्हरूपा यस्य स तथा (महज्जुइएत्ति) महती युतिः
आभरणशरीरादिकान्तिर्यस्य स तथा (महब्बलेत्ति) महाबलः (महायसेत्ति) महायशाः (महाणुभावेत्ति) २० महान् अनुभावो-महिमा यस्य स तथा (महामुक्खेत्ति) महासुखा, पुनः किंवि०-(भासुरत्ति) भासुरंदेदीप्यमानं (बोंदित्ति) शरीरं यस्य स तथा, पुनः किंवि०(पलंबवणमालघरेत्ति) प्रलम्बा-आपादल-18 म्बिनी बनमाला-पञ्चवर्णपुष्पमाला तां धरति यः स तथा, अब स कुत्र वर्तते इत्याह-(सोहम्मे कप्पेत्ति) |सौधर्मे कल्पे ( सोहम्मवडिंसए विमाणेत्ति ) सौधर्मावतंसके विमाने ( सुहम्माए सभाएत्ति ) सुधर्मायांग | सभायां (सकसि सीहासणंसिसि) शक इति नामके सिंहासने, अथ स किं कुर्वन् विहरतीत्याह-- (से २५ गणं तत्थ बत्तीसाए विमाणावाससयसाहस्सीणंति) स-इन्द्रस्तत्र-देवलोके द्वात्रिंशद्विमानावासशतसहस्राणां ॥१७॥ द्वात्रिंशल्लक्षविमानानां इत्यर्थः (चउरासीए सामाणिअसाहस्सीणंति ) चतुरशीतिसामानिकसहस्राणां, ते हि इन्द्रसमानऋद्धयः (तायत्तीसाए तायत्तीसगाणंति) त्रयस्त्रिंशत् ब्रायखिशाते हि महत्तराः इन्द्रपूज्या,
दीप
अनुक्रम [१३]
२८
JanEducaton
-59