________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ “कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [१] .......... मूलं [१३] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
म
प्रत सूत्रांक [१३] गाथा ॥१..||
तत्रागतः, एकं कार्तिकं विना सर्वोऽपि लोकस्तद्भक्तो जातः, तच ज्ञात्वा कार्तिकोपरि गैरिको रुष्टः, एकदा च राज्ञा निमन्त्रितोऽवदत्-यदि कार्तिकः परिवेषयति तदा तव गृहे पारणां करोमि, राज्ञा तथेति प्रतिपद्य कार्तिकायोक्तं-यत्त्वं मद्गृहे गैरिकं भोजय, ततः कार्तिकेणोक्तं-राजन् ! भवदाज्ञया भोजयिष्यामि, ततः श्रेष्ठिना भोज्यमानो गैरिको धृष्टोऽसीति अङ्गुलिना नासिकां स्पृशंश्चेष्टांचकार, श्रेष्ठी यो-यदि मया पूर्व दीक्षा | गृहीताऽभविष्यत्तदाऽयं न पराभविष्यदिति विचिन्त्याष्टाधिकसहस्रेण वणिकपुत्रैः सह श्रीमुनिसुव्रतखामिसमीपे चारित्रं गृहीत्वा द्वादशाङ्गी अधीत्य द्वादशवर्षपर्यायः सौधर्मेन्द्रोऽभूत्, गैरिकोऽपि निजधर्मतस्तद्वाहा हनं ऐरावणोऽभवत् , ततः कार्तिकोऽयमिति ज्ञात्वा पलायमानं तं धृत्वा शक्रः शीर्ष आरूढः स च शक्रभापनार्थ रूपद्वयं कृतवान्, शक्रोऽपि तथा, एवं रूपचतुष्टयं, शक्रोऽपि तथा, ततश्चावधिना ज्ञातखरूपस्तं
तर्जितवान् तर्जितश्च स्वाभाविक रूपं चक्रे, इति कार्तिकश्रेष्ठिकथा ॥ 81 (सहस्सक्खेत्ति) मन्त्रिदेवपञ्चशत्या लोचनानि इन्द्र कार्यकराणीति इन्द्रसम्बन्धीन्येवेति सहस्राक्षः (मघवंति)
मघा-महामेघा वशे सन्त्यस्येति मघवान् (पागसासणेत्ति) पार्क-दैत्यं शास्ति-शिक्षयतीति पाकशासनः ( दाहिणड्डलोगाहिवइत्ति ) मेरोदक्षिणतो यल्लोकाध तस्याधिपतिः, उत्तरलोकार्धस्य ईशानस्वामिकत्वात् R(एरावणवाहणेत्ति) ऐरावणवाहनः (सुरिंदेत्ति) सुराणां इन्द्र:-आह्लादकः ( बत्तीसविमाणसयसहस्साहिवइत्ति) द्वात्रिंशल्लक्षविमानाधिपतिः(अरयत्ति) अरजस्कानि-रजोरहितानि (अंबरवस्थधरेत्ति) स्वच्छतया
दीप
अनुक्रम [१३]
... शक्रेन्द्रस्य वर्णनं
-58