________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [१] .......... मूलं [११] / गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक
गाथा ॥१..||
कल्प.सुबो-किमित्याह-(एवमेअं देवाणुप्पिअत्ति) एवमेतत् देवानुप्रिये ! (तहमेअं देवाणुप्पियत्ति ) तथैतद्देवानुखप्नोपहा व्या० १प्रिय ! यथा यथा भवद्भिरुक्तं (अवितहमेअं देवाणुप्पियत्ति ) यथास्थितं एतद्देवानुप्रिय! (असंदिद्धमेविनयः प्र॥१६॥
देवाणुप्पियसि ) सन्देहरहितं एतद्देवानुप्रिय ! (इच्छि अमेअं देवाणुप्पियत्ति) ईप्सितं एतद्देवानुप्रिय! (पडि- तीच्छा इ. छिअमेअंदेवाणुप्पियत्ति) प्रतीष्ठं-युष्मन्मुखात् पतदेव गृहीतं देवानुप्रिय ! (इच्छियपडिच्छिअमेअंदेवाणु
न्द्रवर्णन सू प्पियत्ति) उभयधर्मोपेतं देवानुप्रिय ! (सच्चे णं एस अद्वेत्ति) सत्यः स एषोऽर्थः (से) अथ (जयंति)
१०-१३ येन प्रकारेण इमं अर्थ (तुम्भे वयहत्ति) यूयं वदथ (इति कड) इति कृत्वा-इति भणित्वा (ते सुमिणे सम्म २० पडिच्छात्ति) तान् स्खमान सम्यग् अङ्गीकरोति (पडिच्छित्तत्ति) अङ्गीकृत्य (उसभदत्तेणं माहणेणं सद्धिति) ऋषभदत्तत्राह्मणेन सार्ध (उरालाई माणुस्सगाईति) उदारान् मानुष्यकान् (भोगभोगाईति) भोगार्हो भोगा भोगभोगास्तान् भोगाईभोगान् (मुंजमाणा विहरह) भुञ्जाना विहरति (१२)। (तेणं कालेणंति) तस्मिन् काले (तेणं समएणंति) तस्मिन् समये स शक्रो विहरतीति सम्बन्धः, किंविशिष्टः?-(सकेत्ति) शक्रनामसिंहासनाधिष्ठाता
( देविंदेसि ) देवानां इन्द्रः (देवरायात्ति) देवेषु राजा-कान्त्यादिगुणः राजमानः (वजपाणित्ति ) करधृ- २५ तिवज्रः (पुरंदरेत्ति) दैत्यनगरविदारकः (सयकाउत्ति) शतं क्रतवा-श्राद्धपश्चमप्रतिमारूपा नियमविशेषा यस्य ॥१६॥
स शतक्रतुः, इदं हि कार्तिकश्रेष्ठिभवापेक्षया, तथाहि-पृधिचीभूषणनगरे प्रजापालो नाम राजा, कार्सिकनामा श्रेष्ठी, तेन श्राद्धप्रतिमानां शतं कृतं, ततः शतक्रतुरितिख्यातिः, एकदा च गैरिकपरिव्राजको मासोपवासी
दीप
अनुक्रम
२८
-57