________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [१] .......... मूलं [१०] / गाथा [...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
|
प्रत सूत्रांक [१०] गाथा ॥१..||
शाकटायन ७ वामन ८ विश्रान्त ९ युद्धिसागर १० सरस्वतीकण्ठाभरण ११ विद्याधर १२ कलापक १३-18। भीमसेन १४ शैव १५ गौड १६ नन्दि १७ जयोत्पल १८ मुष्टिव्याकरण १९ जयदेवाभिधानानि २०, (छंदेत्ति) छन्दःशास्त्रे (निरुत्तेत्ति ) पदभञ्जने व्युत्पत्तिरूपे टीकादौ इत्यर्थः (जोइसामयणेत्ति ) ज्योति:शास्त्रे ( अन्नेसु अ बहुसुत्ति) एषु पूर्वोक्तेषु अन्येषु च बहुषु (भण्णएसुत्ति) ब्राह्मणहितेषु शास्त्रेषु (परि-1 व्वायएसुत्ति) परिव्राजकसम्बन्धिषु (नएम) नयेषु-आचारशास्त्रेषु (सुपरिनिट्टिए यावि भविस्सइत्ति) अतिनिपुणो भविष्यतीति योगः (१)॥ (तं उराला णं तुमे देवाणुप्पिए ! सुमिणा दिहा) तस्मात् कारणात् । उदाराः त्वया हे देवानुप्रिये ! स्वमा दृष्टाः (जाव आरुग्गतुहिदीहाउमंगल्लकारगा मंति) यावत् आरोग्यतुष्टिदीर्घायुकल्याणमङ्गलानां कारकाः (तुमे देवाणुप्पिए सुमिणा दिहत्ति) त्वया हे देवानुप्रिये ! खमा दृष्टाः (इतिकडुत्ति) इतिकृत्वा (भुजो भुजो अणुबूहइसि) भूयो भूयो-वारं वारं अनुहयति-अनुमोदयति (१०)॥ (तए णं सा देवाणंदा माहणीति) ततः सा देवानन्दा ब्राह्मणी (उसभदत्तस्स माहणस्स अंतिए)ऋषभदत्तस्य ब्राह्मणस्य पार्थे (एयमढे सुचत्ति) इमं अर्थ श्रुत्वा (निसम्मसि) चेतसा अवधाये हतुजाचहिययत्ति) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया (करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए।
अंजलिं कड) करतलाभ्यां कृतं दश नखा मिलिताः यत्र तं, शिरसि आवर्ती यत्र तं, इदृशं मस्तके करसकम्पुटं कृत्वा ( उसभवत्तं माहणं) मषभदत्तं ब्राह्मणं ( एवं वयासी)ततः सा देवानन्द्रा एवं अवादीत् (११)
दीप अनुक्रम [१०]
JaMEducatanitli
For
F
lutelu
janeibrary.org
-56