________________
कल्प
सूत्र
प्रत सूत्रांक
[९]
गाथा
||..||
दीप
अनुक्रम
[S]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [१]
मूल [९] / गाथा [१...]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
कल्प. सुवोव्या० १
।। १५ ।।
----------
तमात्रं यस्य स तथा, क्रमाच्च किंवि० ( जोवणगमणुपत्तेत्ति ) यौवनं अनुप्रासः पुनः किंवि० ? - ( रिउब्वेज़| उब्वेअ - सामवेअ - अधव्वणवेअत्ति ) अत्र पष्ठीबहुवचनलोपात् ऋग्वेद १ यजुर्वेद २ सामवेद ३अथर्वण ४ वेदानां कीदृशानां ? - ( इतिहासपञ्चमाणंति ) इतिहासपुराणं पञ्चमं येषां ते तथा तेषां पुनः कीदृशानां ? (निर्घदुछाणंति ) निघण्टुः - नामसङ्ग्रहः षष्ठो येषां ते तथा तेषां पुनः कीदृशानां :-( संगोबंगाणंति ) अङ्गोपाङ्गसहितानां तत्र अङ्गानि शिक्षा १ कल्पी २ व्याकरण ३ छन्दो ४ ज्योति ५ र्निरुक्तयः ६, उपाङ्गानि - अङ्गार्थविस्तररूपाणि, पुनः कीदृशानां ? ( सरहस्साणंति ) तात्पर्ययुक्तानां ( उण्हं बेयाणंति ) ईदृशानां पूर्वोक्तानां चतुर्णां वेदानां (सारएति ) स्मारकः अन्येषां विस्मरणे (वारएत्ति) बारकः, अन्येषां अशुद्ध पाठनिषेधात् ( धारएत्ति) धारणसमर्थः, इदृशो दारको भावी, पुनः किंवि० १ - ( सहंगवित्ति ) पूर्वीक्तानि षट् अङ्गानि वेत्ति-विचारयतीति षडङ्गवित्, ज्ञानार्थत्वे तु पौनरुक्तयं स्यात्, पुनः किंवि० १- (सद्वितंतविसारएत्ति) षष्टितनं कापिलीयं शास्त्रं तत्र विशारदः - पण्डितः पुनः किंवि० : - ( संखाणेत्ति ) गणितशास्त्रे, यथा- 'अर्ध तोये कर्दमे द्वादशांशः, षष्ठो भागो वालुकाय़ां निमग्नः । सार्धो हस्तो दृश्यते यस्य तस्य, स्तम्भस्याशु ब्रूहि मानं विचिन्त्य ॥ १॥' स्तम्भो हस्ताः ६, क्वचित् (सिक्खाणेति पाठः) तत्र सिक्खाणशब्देन आचारग्रन्थः, (सिक्खाकप्पेति ) शिक्षा - अक्षरान्नायग्रन्थः कल्पश्च यज्ञादिविधिशास्त्रं तत्र, तथा ( बागरणेत्ति ) व्याकरणे - शब्दशास्त्रे, तानि च विंशतिः - ऐन्द्र १ जैनेन्द्र २ सिद्धहेमचन्द्र ३ चान्द्र ४ पाणिनीय ५ सारस्वत ६
For Private & Personal Use Only
~55~
पुत्रखरूपे यौवन
रूपं सू. ९
२०
२५
।। १५ ।।
२८
Janel/ory.org