________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [१] .......... मूलं [८] | गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
|
प्रत
सूत्रांक
[८] गाथा
द्रोणमानं भवेत् तदा स पुरुषो मानप्राप्तः, यदि च तुलारोपितोऽर्धभारमानः स्यात्तदा स उन्मानप्राप्तः, तत्र भारमानं-'षट्सर्षपैर्यवस्त्वेको, गुजैका च यवैस्त्रिभिः। गुञ्जात्रयेण वल्लः स्याद्, गवाणे ते च षोडश ॥१॥ पले च दश गयाणास्तेषां सार्धशतं मणे । मणैर्दशभिरेका च, धटिका कथिता बुधैः ॥२॥ धटिभिदेशभिस्ताभिरेको भारः प्रकीर्तितः। अत्र तेषां सार्द्धशतं मणे इति तेषां गद्याणानां इति वाच्यं न तु पलानां, पलानां सार्धशतेन मणकथने हिमारे अष्टसप्ततिर्मणाः स्युस्तदर्घ च एकोनचत्वारिंशन्मणाः, एतावच शरीरमानं न सम्भवति.
गद्याणानां सार्धशतेन मणकथने तु भारे चत्वारिंशत्शेरमानेन पादोना अष्ट मणाः किञ्चिदधिका जायन्ते, स-18 IS म्भवति च तदर्धमानं पञ्चशेराधिकपादोनचतुर्मणप्रमाणं शरीरमिति, संभवति च गद्याणकानां सार्धशतस्यापि
मणत्वं, कचिद्देशे किञ्चिदूनशेरत्रयस्यापि मणत्वव्यवहारात्, तथा 'पमाण'त्ति खानुलेन अष्टोत्तरशताङ्गुलोच उत्तमपुरुषः, मध्यहीनपुरुषौ च पण्णवतिचतुरशीत्यङ्गुलोचौ स्यातां, अत्र उत्तमपुरुषोऽपि अन्य एव, तीर्थङ्करस्तु द्वादशाङ्गुलोष्णीषसद्भावेन विंशत्यधिकशताङ्गुलोचो भवति, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि सुजातानि सर्वाङ्गानि-शिरप्रमुखाणि यन्त्र एवंविधं सुन्दरं अङ्गं यस्य तथा तं, पुनः किंवि०(ससिसोमागारेत्ति) शशिवत्सौम्याकारं ( कन्तन्ति) कमनीयं (पियदंसगंति) वल्लभदर्शनं (सुरुवंति) शोभनरूपं (दारयं फ्याहिसित्ति) दारकं प्रजनिष्यसीति ज्ञेयम् (८)॥ ॥ (सेवि अ णं दारएत्ति) सोऽपि दारक एवंविधो भविष्यति, किंवि०?8( उम्मुक्कबालभावेत्ति) त्यक्तवाल्यो-जाताष्टवर्षः, पुनः किंवि०?-(विन्नायपरिणयमित्तेत्ति) विज्ञानं परिण-131
दीप अनुक्रम
[९]
JMEducatani
For
F
lutelu
A
njaneibrary.org
-54