________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [१] .......... मूलं [८] | गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
म
dिeo
प्रत सुत्रांक
[८] गाथा
कल्प.सुषो-18मर्त्ययोनेः समुदभूतो, भविता च पुनस्तथा ॥५॥ मायालोभक्षुधालस्यवहाहारादिचेष्टितैः । तिर्यगयोने: समु- लक्षणवर्णन
त्पत्ति, ख्यापयत्यात्मनः पुमान् ॥६॥ सरागः खजनद्वेषी, दुर्भाषो मूर्खसङ्गकृत् । शास्ति खस्य गतायातं,8 १४॥
नरो नरकवर्मनि ॥ ७॥ आवत्तों दक्षिणे भागे, दक्षिणः शुभकृनृणाम् । वामो वामेतिनिन्द्यः स्याद्दिगन्यत्वे तु मध्यमः ॥ ८॥ अरेखं बहुरेखं वा, येषां पाणितलं नृणाम् । ते स्युरल्पायुषो निःस्खा, दुःखिता नात्र संशयः IMe अनामिकाऽन्त्यरेखाया, कनिष्ठा स्थायदाऽधिका । धनवृद्धिस्तदा पुंसां, मातृपक्षो बहस्तथा ॥१०॥ मणिबन्धात् पितुलेखा, करभाद्विभवायुषोः । लेखे द्वे यान्ति तिस्रोऽपि, तर्जन्यकुष्ठकान्तरम् ॥ ११॥ येषां रेखा इमास्तिस्रः, सम्पूर्णा दोषवर्जिताः । तेषां गोत्रधनायूंषि, सम्पूर्णान्यन्यथा न तु ॥ १२॥ उल्लङ्यन्ते च यावत्योऽङ्गुल्यो जीवितरेखया । पञ्चविंशतयो ज्ञेयास्तावत्यः शरदा बुधैः ॥ १३॥ यवैरङ्गुष्ठमध्यस्थैविद्याख्यातिविभूतयः । शुक्लपक्षे तथा जन्म, दक्षिणाङ्गुष्ठगैश्च तैः ॥ १४ ॥ न स्त्री त्यजति । रक्ताक्षं, नार्थः कनकपिङ्गलम् । दीर्घबाहुं न चैश्वर्य, न मांसोपचितं सुखम् ॥ १५ ॥ चक्षुःस्नेहेन सौभाग्यं, दन्तस्लेहेन भोजनम् । वपुःस्लेहेन सौख्यं स्यात्, पादनेहेन वाहनम् ॥ १६ ॥ उरोविशालो धनधान्यभोगी, शिरोविशालो नृपपुङ्गवश्च । कटीविशालो बहुपुत्रदारो, विशालपादः सततं सुखी स्यात् ॥१७॥ इमानि लक्षणानि, व्यञ्जनानि च-मपतिलकादीनि तेषां ये गुणास्तैरुपेतं, पुनः किंवि० (माणुम्माणपमाणपिडिपुन्नसुजायसवंगसुंदरंगति) तत्र मान-जलभृतकुण्डान्तः पुरुषे निवेशिते यज्जलं निस्सरति यदि तज्जलं
दीप अनुक्रम
[९]
JaMEducat
i onal
NRimjaneibraryari
-53